Comments
Loading Comment Form...
Loading Comment Form...
“Āraññikā piṇḍapātikā,
uñchāpattāgate ratā;
Dālemu maccuno senaṃ,
ajjhattaṃ susamāhitā.
Āraññikā piṇḍapātikā,
uñchāpattāgate ratā;
Dhunāma maccuno senaṃ,
naḷāgāraṃva kuñjaro.
Rukkhamūlikā sātatikā,
uñchāpattāgate ratā;
Dālemu maccuno senaṃ,
ajjhattaṃ susamāhitā.
Rukkhamūlikā sātatikā,
uñchāpattāgate ratā;
Dhunāma maccuno senaṃ,
naḷāgāraṃva kuñjaro”.
“Aṭṭhikaṅkalakuṭike,
maṃsanhārupasibbite;
Dhiratthu pure duggandhe,
paragatte mamāyase.
Gūthabhaste taconaddhe,
uragaṇḍipisācini;
Nava sotāni te kāye,
yāni sandanti sabbadā.
Tava sarīraṃ navasotaṃ,
Duggandhakaraṃ paribandhaṃ;
Bhikkhu parivajjayate taṃ,
Mīḷhaṃ ca yathā sucikāmo.
Evañce taṃ jano jaññā,
yathā jānāmi taṃ ahaṃ;
Ārakā parivajjeyya,
gūthaṭṭhānaṃva pāvuse”.
“Evametaṃ mahāvīra,
yathā samaṇa bhāsasi;
Ettha ceke visīdanti,
paṅkamhiva jaraggavo”.
“Ākāsamhi haliddiyā,
yo maññetha rajetave;
Aññena vāpi raṅgena,
vighātudayameva taṃ.
Tadākāsasamaṃ cittaṃ,
ajjhattaṃ susamāhitaṃ;
Mā pāpacitte āsādi,
aggikhandhaṃva pakkhimā”.
“Passa cittakataṃ bimbaṃ,
arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ,
yassa natthi dhuvaṃ ṭhiti.
Passa cittakataṃ rūpaṃ,
maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ,
saha vatthehi sobhati.
Alattakakatā pādā,
mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya,
no ca pāragavesino.
Aṭṭhapadakatā kesā,
nettā añjanamakkhitā;
Alaṃ bālassa mohāya,
no ca pāragavesino.
Añjanīva navā cittā,
pūtikāyo alaṅkato;
Alaṃ bālassa mohāya,
no ca pāragavesino.
Odahi migavo pāsaṃ,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
kaddante migabandhake.
Chinno pāso migavassa,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
socante migaluddake”.
“Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Anekākārasampanne,
sāriputtamhi nibbute.
Aniccā vata saṅkhārā,
uppādavayadhammino;
Upajjitvā nirujjhanti,
tesaṃ vūpasamo sukho.
Sukhumaṃ te paṭivijjhanti,
vālaggaṃ usunā yathā;
Ye pañcakkhandhe passanti,
parato no ca attato.
Ye ca passanti saṅkhāre,
parato no ca attato;
Paccabyādhiṃsu nipuṇaṃ,
vālaggaṃ usunā yathā.
Sattiyā viya omaṭṭho,
ḍayhamānova matthake;
Kāmarāgappahānāya,
sato bhikkhu paribbaje.
Sattiyā viya omaṭṭho,
ḍayhamānova matthake;
Bhavarāgappahānāya,
sato bhikkhu paribbaje.
Codito bhāvitattena,
sarīrantimadhārinā;
Migāramātupāsādaṃ,
pādaṅguṭṭhena kampayiṃ.
Nayidaṃ sithilamārabbha,
nayidaṃ appena thāmasā;
Nibbānamadhigantabbaṃ,
sabbaganthapamocanaṃ.
Ayañca daharo bhikkhu,
ayamuttamaporiso;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhiniṃ.
Vivaramanupabhanti vijjutā,
Vebhārassa ca paṇḍavassa ca;
Nagavivaragato jhāyati,
Putto appaṭimassa tādino.
Upasanto uparato,
pantasenāsano muni;
Dāyādo buddhaseṭṭhassa,
brahmunā abhivandito”.
“Upasantaṃ uparataṃ,
pantasenāsanaṃ muniṃ;
Dāyādaṃ buddhaseṭṭhassa,
vanda brāhmaṇa kassapaṃ.
Yo ca jātisataṃ gacche,
sabbā brāhmaṇajātiyo;
Sottiyo vedasampanno,
manussesu punappunaṃ.
Ajjhāyakopi ce assa,
tiṇṇaṃ vedāna pāragū;
Etassa vandanāyetaṃ,
kalaṃ nāgghati soḷasiṃ.
Yo so aṭṭha vimokkhāni,
purebhattaṃ aphassayi;
Anulomaṃ paṭilomaṃ,
tato piṇḍāya gacchati.
Tādisaṃ bhikkhuṃ māsādi,
māttānaṃ khaṇi brāhmaṇa;
Abhippasādehi manaṃ,
arahantamhi tādine;
Khippaṃ pañjaliko vanda,
mā te vijaṭi matthakaṃ”.
“Neso passati saddhammaṃ,
saṃsārena purakkhato;
Adhogamaṃ jimhapathaṃ,
kummaggamanudhāvati.
Kimīva mīḷhasallitto,
saṅkhāre adhimucchito;
Pagāḷho lābhasakkāre,
tuccho gacchati poṭṭhilo”.
“Imañca passa āyantaṃ,
sāriputtaṃ sudassanaṃ;
Vimuttaṃ ubhatobhāge,
ajjhattaṃ susamāhitaṃ.
Visallaṃ khīṇasaṃyogaṃ,
tevijjaṃ maccuhāyinaṃ;
Dakkhiṇeyyaṃ manussānaṃ,
puññakkhettaṃ anuttaraṃ”.
“Ete sambahulā devā,
iddhimanto yasassino;
Dasa devasahassāni,
sabbe brahmapurohitā;
Moggallānaṃ namassantā,
tiṭṭhanti pañjalīkatā.
‘Namo te purisājañña,
namo te purisuttama;
Yassa te āsavā khīṇā,
dakkhiṇeyyosi mārisa’.
Pūjito naradevena,
uppanno maraṇābhibhū;
Puṇḍarīkaṃva toyena,
saṅkhārenupalippati.
Yassa muhuttena sahassadhā loko,
Saṃvidito sabrahmakappo vasi;
Iddhiguṇe cutupapāte kāle,
Passati devatā sa bhikkhu”.
“Sāriputtova paññāya,
sīlena upasamena ca;
Yopi pāraṅgato bhikkhu,
etāvaparamo siyā.
Koṭisatasahassassa,
Attabhāvaṃ khaṇena nimmine;
Ahaṃ vikubbanāsu kusalo,
Vasībhūtomhi iddhiyā.
Samādhivijjāvasipāramīgato,
Moggallānagotto asitassa sāsane;
Dhīro samucchindi samāhitindriyo,
Nāgo yathā pūtilataṃva bandhanaṃ.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Kīdiso nirayo āsi,
yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja,
kakusandhañca brāhmaṇaṃ.
Sataṃ āsi ayosaṅkū,
sabbe paccattavedanā;
Īdiso nirayo āsi,
yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja,
kakusandhañca brāhmaṇaṃ.
Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.
Majjhesarasmiṃ tiṭṭhanti,
vimānā kappaṭhāyino;
Veḷuriyavaṇṇā rucirā,
accimanto pabhassarā;
Accharā tattha naccanti,
puthu nānattavaṇṇiyo.
Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.
Yo ve buddhena codito,
bhikkhusaṃghassa pekkhato;
Migāramātupāsādaṃ,
pādaṅguṭṭhena kampayi.
Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.
Yo vejayantapāsādaṃ,
pādaṅguṭṭhena kampayi;
Iddhibalenupatthaddho,
saṃvejesi ca devatā.
Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.
Yo vejayantapāsāde,
sakkaṃ so paripucchati;
Api āvuso jānāsi,
taṇhakkhayavimuttiyo;
Tassa sakko viyākāsi,
pañhaṃ puṭṭho yathātathaṃ”.
“Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.
Yo brahmānaṃ paripucchati,
Sudhammāyaṃ ṭhito sabhaṃ;
Ajjāpi tyāvuso sā diṭṭhi,
Yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ,
Brahmaloke pabhassaraṃ.
Tassa brahmā viyākāsi,
pañhaṃ puṭṭho yathātathaṃ;
Na me mārisa sā diṭṭhi,
yā me diṭṭhi pure ahu.
Passāmi vītivattantaṃ,
brahmaloke pabhassaraṃ;
Sohaṃ ajja kathaṃ vajjaṃ,
ahaṃ niccomhi sassato”.
“Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.
Yo mahāneruno kūṭaṃ,
vimokkhena aphassayi;
Vanaṃ pubbavidehānaṃ,
ye ca bhūmisayā narā.
Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.
Na ve aggi cetayati,
ahaṃ bālaṃ ḍahāmīti;
Bālova jalitaṃ aggiṃ,
āsajja naṃ paḍayhati.
Evamevaṃ tuvaṃ māra,
āsajja naṃ tathāgataṃ;
Sayaṃ ḍahissasi attānaṃ,
bālo aggiṃva samphusaṃ.
Apuññaṃ pasavī māro,
āsajja naṃ tathāgataṃ;
Kiṃ nu maññasi pāpima,
na me pāpaṃ vipaccati.
Karato te cīyate pāpaṃ,
cirarattāya antaka;
Māra nibbinda buddhamhā,
āsaṃ mākāsi bhikkhusu”.
“Iti māraṃ atajjesi,
bhikkhu bhesakaḷāvane;
Tato so dummano yakkho,
tatthevantaradhāyathā”ti.
Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.
Saṭṭhinipāto niṭṭhito.
Tatruddānaṃ
Saṭṭhikamhi nipātamhi,
moggallāno mahiddhiko;
Ekova theragāthāyo,
aṭṭhasaṭṭhi bhavanti tāti.