Comments
Loading Comment Form...
Loading Comment Form...
Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo— dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti; pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ… sappaccaye khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena sappaccayacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… sappaccayā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.
Appaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo— ariyā nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo.