Comments
Loading Comment Form...
Loading Comment Form...
Sampajānamusāvādaṃ bhāsanto kati āpattiyo āpajjati? Sampajānamusāvādaṃ bhāsanto pañca āpattiyo āpajjati. Pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti, āpatti saṃghādisesassa; “yo te vihāre vasati, so bhikkhu arahā”ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa; sampajānamusāvāde pācittiyaṃ— sampajānamusāvādaṃ bhāsanto imā pañca āpattiyo āpajjati.
Omasanto dve āpattiyo āpajjati. Upasampannaṃ omasati, āpatti pācittiyassa; anupasampannaṃ omasati, āpatti dukkaṭassa.
Pesuññaṃ upasaṃharanto dve āpattiyo āpajjati. Upasampannassa pesuññaṃ upasaṃharati, āpatti pācittiyassa; anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.
Anupasampannaṃ padaso dhammaṃ vācento dve āpattiyo āpajjati. Vāceti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.
Anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.
Mātugāmena sahaseyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.
Mātugāmassa uttarichappañcavācāhi dhammaṃ desento dve āpattiyo āpajjati. Deseti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.
Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocento dve āpattiyo āpajjati. Āroceti, payoge dukkaṭaṃ; ārocite āpatti pācittiyassa.
Bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocento dve āpattiyo āpajjati. Āroceti, payoge dukkaṭaṃ; ārocite āpatti pācittiyassa.
Pathaviṃ khaṇanto dve āpattiyo āpajjati. Khaṇati, payoge dukkaṭaṃ; pahāre pahāre āpatti pācittiyassa.
Musāvādavaggo paṭhamo.