2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi—
“Caranti bālā dummedhā,
amitteneva attanā;
Karontā pāpakaṃ kammaṃ,
yaṃ hoti kaṭukapphalaṃ.
Na taṃ kammaṃ kataṃ sādhu,
yaṃ katvā anutappati;
Yassa assumukho rodaṃ,
vipākaṃ paṭisevati.
Tañca kammaṃ kataṃ sādhu,
yaṃ katvā nānutappati;
Yassa patīto sumano,
vipākaṃ paṭisevati.
Paṭikacceva taṃ kayirā,
yaṃ jaññā hitamattano;
Na sākaṭikacintāya,
mantā dhīro parakkame.
Yathā sākaṭiko maṭṭhaṃ,
samaṃ hitvā mahāpathaṃ;
Visamaṃ maggamāruyha,
akkhacchinnova jhāyati.
Evaṃ dhammā apakkamma,
adhammamanuvattiya;
Mando maccumukhaṃ patto,
akkhacchinnova jhāyatī”ti.