Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ajjhogāhetvā himavantaṃ,
nisīdi lokanāyako.
Nāhaṃ addakkhiṃ sambuddhaṃ,
Napi saddaṃ suṇomahaṃ;
Mama bhakkhaṃ gavesanto,
Āhiṇḍāmi vane ahaṃ.
Tatthaddassāsiṃ sambuddhaṃ,
dvattiṃsavaralakkhaṇaṃ;
Disvāna vittimāpajjiṃ,
satto ko nāmayaṃ bhave.
Lakkhaṇāni viloketvā,
mama vijjaṃ anussariṃ;
Sutañhi metaṃ vuḍḍhānaṃ,
paṇḍitānaṃ subhāsitaṃ.
Tesaṃ yathā taṃ vacanaṃ,
ayaṃ buddho bhavissati;
Yannūnāhaṃ sakkareyyaṃ,
gatiṃ me sodhayissati.
Khippaṃ assamamāgantvā,
madhutelaṃ gahiṃ ahaṃ;
Kolambakaṃ gahetvāna,
upagacchiṃ vināyakaṃ.
Tidaṇḍake gahetvāna,
abbhokāse ṭhapesahaṃ;
Padīpaṃ pajjalitvāna,
aṭṭhakkhattuṃ avandahaṃ.
Sattarattindivaṃ buddho,
nisīdi purisuttamo;
Tato ratyā vivasāne,
vuṭṭhāsi lokanāyako.
Pasannacitto sumano,
sabbarattindivaṃ ahaṃ;
Dīpaṃ buddhassa pādāsiṃ,
pasanno sehi pāṇibhi.
Sabbe vanā gandhamayā,
Pabbate gandhamādane;
Buddhassa ānubhāvena,
Āgacchuṃ buddhasantikaṃ.
Ye keci pupphagandhāse,
pupphitā dharaṇīruhā;
Buddhassa ānubhāvena,
sabbe sannipatuṃ tadā.
Yāvatā himavantamhi,
nāgā ca garuḷā ubho;
Dhammañca sotukāmā te,
āgacchuṃ buddhasantikaṃ.
Devalo nāma samaṇo,
buddhassa aggasāvako;
Vasīsatasahassehi,
buddhasantikupāgami.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo me dīpaṃ padīpesi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Saṭṭhi kappasahassāni,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.
Soḷasamaṃ bhāṇavāraṃ.
Chattiṃsakkhattuṃ devindo,
devarajjaṃ karissati;
Pathaviyaṃ sattasataṃ,
vipulaṃ rajjaṃ karissati.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Iminā dīpadānena,
dibbacakkhu bhavissati.
Samantato aṭṭhakosaṃ,
passissati ayaṃ sadā;
Devalokā cavantassa,
nibbattantassa jantuno.
Divā vā yadi vā rattiṃ,
padīpaṃ dhārayissati;
Jāyamānassa sattassa,
puññakammasamaṅgino.
Yāvatā nagaraṃ āsi,
tāvatā jotayissati;
Upapajjati yaṃ yoniṃ,
devattaṃ atha mānusaṃ.
Asseva dīpadānassa,
aṭṭhadīpaphalena hi;
Na jayissantimaṃ jantū,
dīpadānassidaṃ phalaṃ.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.
Tosayitvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Ajito nāma nāmena,
hessati satthu sāvako’.
Saṭṭhi kappasahassāni,
devaloke ramiṃ ahaṃ;
Tatrāpi me dīpasataṃ,
jotate niccakālikaṃ.
Devaloke manusse vā,
niddhāvanti pabhā mama;
Buddhaseṭṭhaṃ saritvāna,
bhiyyo hāsaṃ janesahaṃ.
Tusitāhaṃ cavitvāna,
okkamiṃ mātukucchiyaṃ;
Jāyamānassa santassa,
āloko vipulo ahu.
Agārā abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Bāvariṃ upasaṅkamma,
sissattaṃ ajjhupāgamiṃ.
Himavante vasantohaṃ,
assosiṃ lokanāyakaṃ;
Uttamatthaṃ gavesanto,
upagacchiṃ vināyakaṃ.
Danto buddho dametāvī,
oghatiṇṇo nirūpadhi;
Nibbānaṃ kathayī buddho,
sabbadukkhappamocanaṃ.
Taṃ me āgamanaṃ siddhaṃ,
tositohaṃ mahāmuniṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Satasahassito kappe,
yaṃ dīpamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
dīpadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo abhāsitthāti.
Ajitattherassāpadānaṃ dasamaṃ.
Pilindavacchavaggo cattālīsamo.
Tassuddānaṃ
Pilindavaccho selo ca,
sabbakittī madhundado;
Kūṭāgārī bākulo ca,
giri saḷalasavhayo.
Sabbado ajito ceva,
gāthāyo gaṇitā iha;
Satāni pañca gāthānaṃ,
vīsati ca taduttarīti.
Atha vagguddānaṃ
Padumārakkhado ceva,
umā gandhodakena ca;
Ekapadma saddasaññī,
mandāraṃ bodhivandako.
Avaṭañca pilindi ca,
gāthāyo gaṇitā iha;
Catusattati gāthāyo,
ekādasa satāni ca.
Padumavaggadasakaṃ.
Catutthasatakaṃ samattaṃ.