Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumā.
Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.
Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.
Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi ca;
Vicittaṃ arahantehi,
vasībhūtehi tādibhi.
Ratanānaṭṭhapaññāsaṃ,
uggato so mahāmuni;
Kañcanagghiyasaṅkāso,
bāttiṃsavaralakkhaṇo.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tadāhaṃ haṃsavatiyaṃ,
brāhmaṇo mantapāragū;
Upecca taṃ naravaraṃ,
assosiṃ dhammadesanaṃ.
Paññāpentaṃ mahāvīraṃ,
parisāsu visāradaṃ;
Paṭibhāneyyakaṃ bhikkhuṃ,
etadagge vināyakaṃ.
Tadāhaṃ kāraṃ katvāna,
sasaṃghe lokanāyake;
Nipacca sirasā pāde,
taṃ ṭhānaṃ abhipatthayiṃ.
Tato maṃ bhagavā āha,
siṅgīnikkhasamappabho;
Sarena rajanīyena,
kilesamalahārinā.
‘Sukhī bhavassu dīghāyu,
sijjhatu paṇidhī tava;
Sasaṃghe me kataṃ kāraṃ,
atīva vipulaṃ tayā.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Rādhoti nāmadheyyena,
hessati satthu sāvako.
Sa te hetuguṇe tuṭṭho,
sakyaputto narāsabho;
Paṭibhāneyyakānaggaṃ,
paññapessati nāyako’.
Taṃ sutvā mudito hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacitto paricariṃ,
sato paññāsamāhito.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Satānaṃ tīṇikkhattuñca,
devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sabbattha sukhito āsiṃ,
tassa kammassa vāhasā.
Pacchime bhave sampatte,
giribbajapuruttame;
Jāto vippakule niddhe,
vikalacchādanāsane.
Kaṭacchubhikkhaṃ pādāsiṃ,
sāriputtassa tādino;
Yadā jiṇṇo ca vuddho ca,
tadārāmamupāgamiṃ.
Pabbajati na maṃ koci,
jiṇṇadubbalathāmakaṃ;
Tena dīno vivaṇṇaṅgo,
soko cāsiṃ tadā ahaṃ.
Disvā mahākāruṇiko,
mamamāha mahāmuni;
‘Kimatthaṃ puttasokaṭṭo,
brūhi te cittajaṃ rujaṃ’.
‘Pabbajjaṃ na labhe vīra,
svākkhāte tava sāsane;
Tena sokena dīnosmi,
saraṇaṃ hohi nāyaka’.
Tadā bhikkhū samānetvā,
apucchi munisattamo;
‘Imassa adhikāraṃ ye,
saranti byāharantu te’.
Sāriputto tadāvoca,
‘kāramassa sarāmahaṃ;
Kaṭacchubhikkhaṃ dāpesi,
piṇḍāya carato mama’.
‘Sādhu sādhu kataññūsi,
sāriputta imaṃ tuvaṃ;
Pabbājehi dijaṃ vuḍḍhaṃ,
hessatājāniyo ayaṃ’.
Tato alatthaṃ pabbajjaṃ,
kammavācopasampadaṃ;
Na cireneva kālena,
pāpuṇiṃ āsavakkhayaṃ.
Sakkaccaṃ munino vākyaṃ,
suṇāmi mudito yato;
Paṭibhāneyyakānaggaṃ,
tato maṃ ṭhapayī jino.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo abhāsitthāti.
Rādhattherassāpadānaṃ navamaṃ.