Comments
Loading Comment Form...
Loading Comment Form...
“Ubhinnaṃ devarājūnaṃ,
saṅgāmo samupaṭṭhito;
Ahosi samupabyūḷho,
mahāghoso avattatha.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā,
saṃvejesi mahājanaṃ.
Sabbe devā attamanā,
nikkhittakavacāvudhā;
Sambuddhaṃ abhivādetvā,
ekaggāsiṃsu tāvade.
Mayhaṃ saṅkappamaññāya,
vācāsabhimudīrayi;
Anukampako lokavidū,
nibbāpesi mahājanaṃ.
Paduṭṭhacitto manujo,
ekapāṇaṃ viheṭhayaṃ;
Tena cittappadosena,
apāyaṃ upapajjati.
Saṅgāmasīse nāgova,
bahū pāṇe viheṭhayaṃ;
Nibbāpetha sakaṃ cittaṃ,
mā haññittho punappunaṃ.
Dvinnampi yakkharājūnaṃ,
senā sā vimhitā ahu;
Saraṇañca upāgacchuṃ,
lokajeṭṭhaṃ sutādinaṃ.
Saññāpetvāna janataṃ,
padamuddhari cakkhumā;
Pekkhamānova devehi,
pakkāmi uttarāmukho.
Paṭhamaṃ saraṇaṃ gacchiṃ,
dvipadindassa tādino;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Mahādundubhināmā ca,
soḷasāsuṃ rathesabhā;
Tiṃsakappasahassamhi,
rājāno cakkavattino.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.
Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.