Comments
Loading Comment Form...
Loading Comment Form...
๐ Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Rūpaṃ puggaloti? Na hevaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—
“rūpaṃ puggalo”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘rūpaṃ puggalo’”ti micchā.
No ce pana vattabbe—
“rūpaṃ puggalo”ti, no ca vata re vattabbe—
“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘rūpaṃ puggalo’”ti micchā…pe… .
๐ Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Rūpasmiṃ puggalo…pe… aññatra rūpā puggalo…pe… puggalasmiṃ rūpanti? Na hevaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—
“puggalasmiṃ rūpan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘puggalasmiṃ rūpan’”ti micchā.
No ce pana vattabbe—
“puggalasmiṃ rūpan”ti, no ca vata re vattabbe—
“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘puggalasmiṃ rūpan’”ti micchā…pe… .
๐ Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vedanā puggalo…pe… vedanāya puggalo…pe… aññatra vedanāya puggalo…pe… puggalasmiṃ vedanā…pe… .
Saññā puggalo…pe… saññāya puggalo…pe… aññatra saññāya puggalo…pe… puggalasmiṃ saññā…pe… .
Saṅkhārā puggalo…pe… saṅkhāresu puggalo…pe… aññatra saṅkhārehi puggalo…pe… puggalasmiṃ saṅkhārā…pe… .
Viññāṇaṃ puggalo…pe… viññāṇasmiṃ puggalo…pe… aññatra viññāṇā puggalo…pe… puggalasmiṃ viññāṇanti? Na hevaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—
“puggalasmiṃ viññāṇan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘puggalasmiṃ viññāṇan’”ti micchā.
No ce pana vattabbe—
“puggalasmiṃ viññāṇan”ti, no ca vata re vattabbe—
“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘puggalasmiṃ viññāṇan’”ti micchā…pe… .
๐ Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Cakkhāyatanaṃ puggalo…pe… cakkhāyatanasmiṃ puggalo…pe… aññatra cakkhāyatanā puggalo…pe… puggalasmiṃ cakkhāyatanaṃ…pe… dhammāyatanaṃ puggalo…pe… dhammāyatanasmiṃ puggalo…pe… aññatra dhammāyatanā puggalo…pe… puggalasmiṃ dhammāyatanaṃ…pe… .
Cakkhudhātu puggalo…pe… cakkhudhātuyā puggalo…pe… aññatra cakkhudhātuyā puggalo…pe… puggalasmiṃ cakkhudhātu…pe… dhammadhātu puggalo…pe… dhammadhātuyā puggalo…pe… aññatra dhammadhātuyā puggalo…pe… puggalasmiṃ dhammadhātu…pe… .
Cakkhundriyaṃ puggalo…pe… cakkhundriyasmiṃ puggalo…pe… aññatra cakkhundriyā puggalo…pe… puggalasmiṃ cakkhundriyaṃ…pe… aññātāvindriyaṃ puggalo…pe… aññātāvindriyasmiṃ puggalo…pe… aññatra aññātāvindriyā puggalo…pe… puggalasmiṃ aññātāvindriyanti? Na hevaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—
“puggalasmiṃ aññātāvindriyan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘puggalasmiṃ aññātāvindriyan’”ti micchā.
No ce pana vattabbe—
“puggalasmiṃ aññātāvindriyan”ti, no ca vata re vattabbe—
“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe— ‘puggalasmiṃ aññātāvindriyan’”ti micchā…pe… .
× Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā—
“atthi puggalo attahitāya paṭipanno”ti? Āmantā. Rūpaṃ puggaloti? Na hevaṃ vattabbe.
Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā—
“atthi puggalo attahitāya paṭipanno”, tena vata re vattabbe—
“rūpaṃ puggalo”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘vuttaṃ bhagavatā— atthi puggalo attahitāya paṭipanno’, no ca vattabbe— ‘rūpaṃ puggaloti’” micchā.
No ce pana vattabbe—
“rūpaṃ puggalo”ti, no ca vata re vattabbe—
“vuttaṃ bhagavatā— ‘atthi puggalo attahitāya paṭipanno’”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘vuttaṃ bhagavatā— atthi puggalo attahitāya paṭipanno’, no ca vattabbe— ‘rūpaṃ puggalo’”ti micchā…pe… .
× Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā—
“atthi puggalo attahitāya paṭipanno”ti? Āmantā. Rūpasmiṃ puggalo…pe… aññatra rūpā puggalo…pe… puggalasmiṃ rūpaṃ…pe… .
Vedanā puggalo…pe… vedanāya puggalo…pe… aññatra vedanāya puggalo…pe… puggalasmiṃ vedanā…pe… .
Saññā puggalo…pe… saññāya puggalo…pe… aññatra saññāya puggalo…pe… puggalasmiṃ saññā…pe… .
Saṅkhārā puggalo…pe… saṅkhāresu puggalo…pe… aññatra saṅkhārehi puggalo…pe… puggalasmiṃ saṅkhārā…pe… .
Viññāṇaṃ puggalo…pe… viññāṇasmiṃ puggalo…pe… aññatra viññāṇā puggalo…pe… puggalasmiṃ viññāṇanti? Na hevaṃ vattabbe.
Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā—
“atthi puggalo attahitāya paṭipanno”, tena vata re vattabbe—
“puggalasmiṃ viññāṇan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘vuttaṃ bhagavatā— atthi puggalo attahitāya paṭipanno’, no ca vattabbe— ‘puggalasmiṃ viññāṇan’”ti micchā.
No ce pana vattabbe—
“puggalasmiṃ viññāṇan”ti, no ca vata re vattabbe—
“vuttaṃ bhagavatā— ‘atthi puggalo attahitāya paṭipanno’”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘vuttaṃ bhagavatā— atthi puggalo attahitāya paṭipanno’, no ca vattabbe— ‘puggalasmiṃ viññāṇan’”ti micchā…pe… .
× Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā—
“atthi puggalo attahitāya paṭipanno”ti? Āmantā. Cakkhāyatanaṃ puggalo…pe… cakkhāyatanasmiṃ puggalo…pe… aññatra cakkhāyatanā puggalo…pe… puggalasmiṃ cakkhāyatanaṃ…pe… dhammāyatanaṃ puggalo…pe… dhammāyatanasmiṃ puggalo…pe… aññatra dhammāyatanā puggalo…pe… puggalasmiṃ dhammāyatanaṃ…pe… .
Cakkhudhātu puggalo…pe… cakkhudhātuyā puggalo…pe… aññatra cakkhudhātuyā puggalo…pe… puggalasmiṃ cakkhudhātu…pe… dhammadhātu puggalo…pe… dhammadhātuyā puggalo…pe… aññatra dhammadhātuyā puggalo…pe… puggalasmiṃ dhammadhātu…pe… .
Cakkhundriyaṃ puggalo…pe… cakkhundriyasmiṃ puggalo…pe… aññatra cakkhundriyā puggalo…pe… puggalasmiṃ cakkhundriyaṃ…pe… aññātāvindriyaṃ puggalo…pe… aññātāvindriyasmiṃ puggalo…pe… aññatra aññātāvindriyā puggalo…pe… puggalasmiṃ aññātāvindriyanti? Na hevaṃ vattabbe.
Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā—
“atthi puggalo attahitāya paṭipanno”, tena vata re vattabbe—
“puggalasmiṃ aññātāvindriyan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘vuttaṃ bhagavatā— atthi puggalo attahitāya paṭipanno’, no ca vattabbe— ‘puggalasmiṃ aññātāvindriyan’”ti micchā.
No ce pana vattabbe—
“puggalasmiṃ aññātāvindriyan”ti, no ca vata re vattabbe—
“vuttaṃ bhagavatā— ‘atthi puggalo attahitāya paṭipanno’”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘vuttaṃ bhagavatā— atthi puggalo attahitāya paṭipanno’, no ca vattabbe— ‘puggalasmiṃ aññātāvindriyan’”ti micchā…pe… .
Catukkanayasaṃsandanaṃ.