Comments
Loading Comment Form...
Loading Comment Form...
“Vipassī nāma bhagavā,
lokajeṭṭho narāsabho;
Aṭṭhasaṭṭhisahassehi,
pāvisi bandhumaṃ tadā.
Nagarā abhinikkhamma,
agamaṃ dīpacetiyaṃ;
Addasaṃ virajaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ.
Cullāsītisahassāni,
yakkhā mayhaṃ upantike;
Upaṭṭhahanti sakkaccaṃ,
indaṃva tidasā gaṇā.
Bhavanā abhinikkhamma,
dussaṃ paggayhahaṃ tadā;
Sirasā abhivādesiṃ,
tañcādāsiṃ mahesino.
Aho buddhā aho dhammā,
aho no satthu sampadā;
Buddhassa ānubhāvena,
vasudhāyaṃ pakampatha.
Tañca acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Buddhe cittaṃ pasādemi,
dvipadindamhi tādine.
Sohaṃ cittaṃ pasādetvā,
dussaṃ datvāna satthuno;
Saraṇañca upāgacchiṃ,
sāmacco saparijjano.
Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Ito pannarase kappe,
soḷasāsuṃ suvāhanā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.
Mahāparivārakattherassāpadānaṃ paṭhamaṃ.