Comments
Loading Comment Form...
Loading Comment Form...
Kusalāyeva.
Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Vipākadhammadhammā.
Anupādinnaanupādāniyā.
Asaṃkiliṭṭhaasaṃkilesikā.
Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.
Neva dassanena na bhāvanāya pahātabbā.
Neva dassanena na bhāvanāya pahātabbahetukā.
Apacayagāmino.
Sekkhā.
Appamāṇā.
Appamāṇārammaṇā.
Paṇītā.
Sammattaniyatā.
Na maggārammaṇā, maggahetukā, siyā maggādhipatino, siyā na vattabbā “maggādhipatino”ti.
Siyā uppannā, siyā anuppannā, na vattabbā “uppādino”ti.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Bahiddhārammaṇā.
Anidassanaappaṭighā.