4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjanti…pe… .
**“Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (35:180)
Na thūpakato omadditvā piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, parittake sese ekato saṅkaḍḍhitvā omadditvā bhuñjati, āpadāsu, ummattakassa, ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.