Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi—
“Daharā tvaṃ rūpavatī,
ahañca daharo susu;
Pañcaṅgikena turiyena,
ehayyebhiramāmase”ti.
Atha kho vijayāya bhikkhuniyā etadahosi—
“ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho vijayāya bhikkhuniyā etadahosi—
“māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho vijayā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi—
“Rūpā saddā rasā gandhā,
phoṭṭhabbā ca manoramā;
Niyyātayāmi tuyheva,
māra nāhaṃ tenatthikā.
Iminā pūtikāyena,
bhindanena pabhaṅgunā;
Aṭṭīyāmi harāyāmi,
kāmataṇhā samūhatā.
Ye ca rūpūpagā sattā,
ye ca arūpaṭṭhāyino;
Yā ca santā samāpatti,
sabbattha vihato tamo”ti.
Atha kho māro pāpimā “jānāti maṃ vijayā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.