Comments
Loading Comment Form...
Loading Comment Form...
“Kūṭāgāre ca pāsāde,
pallaṅke gonakatthate;
Pañcaṅgikena turiyena,
ramasi suppavādite.
Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Apaviddho susānasmiṃ,
bahudukkhaṃ nigacchasi.
Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasi”.
“Ahaṃ rājagahe ramme,
ramaṇīye giribbaje;
Migaluddo pure āsiṃ,
luddo cāsimasaññato.
Tassa me sahāyo suhadayo,
Saddho āsi upāsako;
Tassa kulupako bhikkhu,
Āsi gotamasāvako;
Sopi maṃ anukampanto,
Nivāresi punappunaṃ.
‘Mākāsi pāpakaṃ kammaṃ,
Mā tāta duggatiṃ agā;
Sace icchasi pecca sukhaṃ,
Virama pāṇavadhā asaṃyamā’.
Tassāhaṃ vacanaṃ sutvā,
Sukhakāmassa hitānukampino;
Nākāsiṃ sakalānusāsaniṃ,
Cirapāpābhirato abuddhimā.
So maṃ puna bhūrisumedhaso,
Anukampāya saṃyame nivesayi;
‘Sace divā hanasi pāṇino,
Atha te rattiṃ bhavatu saṃyamo’.
Svāhaṃ divā hanitvā pāṇino,
Virato rattimahosi saññato;
Rattāhaṃ paricāremi,
Divā khajjāmi duggato.
Tassa kammassa kusalassa,
Anubhomi rattiṃ amānusiṃ;
Divā paṭihatāva kukkurā,
Upadhāvanti samantā khādituṃ.
Ye ca te satatānuyogino,
Dhuvaṃ payuttā sugatassa sāsane;
Maññāmi te amatameva kevalaṃ,
Adhigacchanti padaṃ asaṅkhatan”ti.
Dutiyamigaluddakapetavatthu aṭṭhamaṃ.