Comments
Loading Comment Form...
Loading Comment Form...
“Atthadassī jinavaro,
lokajeṭṭho narāsabho;
Vihārā abhinikkhamma,
taḷākaṃ upasaṅkami.
Nhatvā pitvā ca sambuddho,
uttaritvekacīvaro;
Aṭṭhāsi bhagavā tattha,
vilokento disodisaṃ.
Bhavane upaviṭṭhohaṃ,
addasaṃ lokanāyakaṃ;
Haṭṭho haṭṭhena cittena,
apphoṭesiṃ ahaṃ tadā.
Sataraṃsiṃva jotantaṃ,
pabhāsantaṃva kañcanaṃ;
Naccagīte payuttohaṃ,
pañcaṅgatūriyamhi ca.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbe satte abhibhomi,
vipulo hoti me yaso.
Namo te purisājañña,
namo te purisuttama;
Attānaṃ tosayitvāna,
pare tosesi tvaṃ muni.
Pariggahe nisīditvā,
hāsaṃ katvāna subbate;
Upaṭṭhahitvā sambuddhaṃ,
tusitaṃ upapajjahaṃ.
Soḷaseto kappasate,
dvinavaekacintitā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.
Sumaṅgalattherassāpadānaṃ dutiyaṃ.