Comments
Loading Comment Form...
Loading Comment Form...
Cetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. Cetasikaṃ kusalaṃ dhammaṃ paṭicca acetasiko kusalo dhammo uppajjati hetupaccayā. Cetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo ca acetasiko kusalo ca dhammā uppajjanti hetupaccayā.
Acetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā.
Cetasikaṃ kusalañca acetasikaṃ kusalañca dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca…pe… avigate pañca.
Naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi, navipāke pañca…pe… navippayutte pañca. (Saṃkhittaṃ, sahajātavārādi vitthāretabbo.)
Cetasiko kusalo dhammo cetasikassa kusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ādimhi tīṇi, sahajātādhipati, majjhimesu tīsu majjhimānulomikāyeva pañhā, sahajātādhipati) anantare nava…pe… sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca. (Saṃkhittaṃ.)
Cetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. Cetasikaṃ akusalaṃ dhammaṃ paṭicca acetasiko akusalo dhammo uppajjati hetupaccayā. Cetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo ca acetasiko akusalo ca dhammā uppajjanti hetupaccayā.
Acetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā.
Cetasikaṃ akusalañca acetasikaṃ akusalañca dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ, yathā kusalanayaṃ evaṃ nahetupaccayampi kātabbaṃ.) (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Cetasikaṃ abyākataṃ dhammaṃ paṭicca cetasiko abyākato dhammo uppajjati hetupaccayā. Cetasikaṃ abyākataṃ dhammaṃ paṭicca acetasiko abyākato dhammo uppajjati hetupaccayā. Cetasikaṃ abyākataṃ dhammaṃ paṭicca cetasiko abyākato ca acetasiko abyākato ca dhammā uppajjanti hetupaccayā.
Acetasikaṃ abyākataṃ dhammaṃ paṭicca acetasiko abyākato dhammo uppajjati hetupaccayā… tīṇi.
Cetasikaṃ abyākatañca acetasikaṃ abyākatañca dhammaṃ paṭicca cetasiko abyākato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte āsevane pañca, kamme nava, vipāke nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava (sabbe kātabbā)…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… novigate tīṇi. (Saṃkhittaṃ, sahajātavārādi vitthāretabbo.)
Cetasiko abyākato dhammo cetasikassa abyākatassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ettha chasu sahajātādhipati), anantare nava…pe… sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava…pe… avigate nava. (Saṃkhittaṃ.)