Comments
Loading Comment Form...
Loading Comment Form...
Atha therikāpadānāni suṇātha—
“Bhagavati koṇāgamane,
Saṃghārāmamhi navanivesanamhi;
Sakhiyo tisso janiyo,
Vihāradānaṃ adāsimha.
Dasakkhattuṃ satakkhattuṃ,
Dasasatakkhattuṃ satānañca satakkhattuṃ;
Devesu upapajjimha,
Ko vādo mānuse bhave.
Deve mahiddhikā ahumha,
mānusakamhi ko vādo;
Sattaratanamahesī,
itthiratanaṃ ahaṃ bhaviṃ.
Idha sañcitakusalā,
susamiddhakulappajā;
Dhanañjānī ca khemā ca,
ahampi ca tayo janā.
Ārāmaṃ sukataṃ katvā,
sabbāvayavamaṇḍitaṃ;
Buddhappamukhasaṃghassa,
niyyādetvā samoditā.
Yattha yatthūpapajjāmi,
tassa kammassa vāhasā;
Devesu aggataṃ pattā,
manussesu tatheva ca.
Imasmiṃyeva kappamhi,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.
Tassāsuṃ satta dhītaro,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
brahmacariyaṃ cariṃsu tā.
Tāsaṃ sahāyikā hutvā,
sīlesu susamāhitā;
Datvā dānāni sakkaccaṃ,
agāreva vataṃ cariṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsūpagā ahaṃ.
Tato cutā yāmamagaṃ,
tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ,
vasavattipuraṃ tato.
Yattha yatthūpapajjāmi,
puññakammasamohitā;
Tattha tattheva rājūnaṃ,
mahesittamakārayiṃ.
Tato cutā manussatte,
rājūnaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ,
mahesittamakārayiṃ.
Sampattimanubhotvāna,
devesu mānusesu ca;
Sabbattha sukhitā hutvā,
nekajātīsu saṃsariṃ.
So hetu ca so pabhavo,
Tammūlaṃ sāsane khamaṃ;
Paṭhamaṃ taṃ samodhānaṃ,
Taṃ dhammaratāya nibbānaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā,
viharāmi anāsavā.
Svāgataṃ vata me āsi,
buddhaseṭṭhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.
Sumedhātheriyāpadānaṃ paṭhamaṃ.