Comments
Loading Comment Form...
Loading Comment Form...
“Ahaṃ pure bodhipattaṃ,
ujjhitaṃ cetiyaṅgaṇe;
Taṃ gahetvāna chaḍḍesiṃ,
alabhiṃ vīsatīguṇe.
Tassa kammassa tejena,
saṃsaranto bhavābhave;
Duve bhave saṃsarāmi,
devatte cāpi mānuse.
Devalokā cavitvāna,
āgantvā mānusaṃ bhavaṃ;
Duve kule pajāyāmi,
khattiye cāpi brāhmaṇe.
Aṅgapaccaṅgasampanno,
ārohapariṇāhavā;
Abhirūpo suci homi,
sampuṇṇaṅgo anūnako.
Devaloke manusse vā,
jāto vā yattha katthaci;
Bhave suvaṇṇavaṇṇo ca,
uttattakanakūpamo.
Mudukā maddavā sniddhā,
sukhumā sukumārikā;
Chavi me sabbadā hoti,
bodhipatte suchaḍḍite.
Yato kutoci gatīsu,
sarīre samudāgate;
Na limpati rajojallaṃ,
vipāko pattachaḍḍite.
Uṇhe vātātape tassa,
aggitāpena vā pana;
Gatte sedā na muccanti,
vipāko pattachaḍḍite.
Kuṭṭhaṃ gaṇḍo kilāso ca,
tilakā piḷakā tathā;
Na honti kāye daddu ca,
vipāko pattachaḍḍite.
Aparampi guṇaṃ tassa,
nibbattati bhavābhave;
Rogā na honti kāyasmiṃ,
vipāko pattachaḍḍite.
Aparampi guṇaṃ tassa,
nibbattati bhavābhave;
Na hoti cittajā pīḷā,
vipāko pattachaḍḍite.
Aparampi guṇaṃ tassa,
nibbattati bhavābhave;
Amittā na bhavantassa,
vipāko pattachaḍḍite.
Aparampi guṇaṃ tassa,
nibbattati bhavābhave;
Anūnabhogo bhavati,
vipāko pattachaḍḍite.
Aparampi guṇaṃ tassa,
nibbattati bhavābhave;
Aggirājūhi corehi,
na hoti udake bhayaṃ.
Aparampi guṇaṃ tassa,
nibbattati bhavābhave;
Dāsidāsā anucarā,
honti cittānuvattakā.
Yamhi āyuppamāṇamhi,
jāyate mānuse bhave;
Tato na hāyate āyu,
tiṭṭhate yāvatāyukaṃ.
Abbhantarā ca bāhirā,
negamā ca saraṭṭhakā;
Nuyuttā honti sabbepi,
vuddhikāmā sukhicchakā.
Bhogavā yasavā homi,
sirimā ñātipakkhavā;
Apetabhayasantāso,
bhavehaṃ sabbato bhave.
Devā manussā asurā,
gandhabbā yakkharakkhasā;
Sabbe te parirakkhanti,
bhave saṃsarato sadā.
Devaloke manusse ca,
anubhotvā ubho yase;
Avasāne ca nibbānaṃ,
sivaṃ patto anuttaraṃ.
Sambuddhamuddisitvāna,
bodhiṃ vā tassa satthuno;
Yo puññaṃ pasave poso,
tassa kiṃ nāma dullabhaṃ.
Magge phale āgame ca,
jhānābhiññāguṇesu ca;
Aññesaṃ adhiko hutvā,
nibbāyāmi anāsavo.
Purehaṃ bodhiyā pattaṃ,
chaḍḍetvā haṭṭhamānaso;
Imehi vīsataṅgehi,
samaṅgī homi sabbadā.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhāsitthāti.
Bodhisammajjakattherassāpadānaṃ aṭṭhamaṃ.