Comments
Loading Comment Form...
Loading Comment Form...
“Tīṇimāni, bhikkhave, pāṭihāriyāni. Katamāni tīṇi? Iddhipāṭihāriyaṃ, ādesanāpāṭihāriyaṃ, anusāsanīpāṭihāriyaṃ.
Katamañca, bhikkhave, iddhipāṭihāriyaṃ? Idha, bhikkhave, ekacco anekavihitaṃ iddhividhaṃ paccanubhoti— ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ…pe… yāva brahmalokāpi kāyena vasaṃ vatteti. Idaṃ vuccati, bhikkhave, iddhipāṭihāriyaṃ.
Katamañca, bhikkhave, ādesanāpāṭihāriyaṃ? Idha, bhikkhave, ekacco nimittena ādisati— ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati— ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati— ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, napi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti— ‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amukaṃ nāma vitakkaṃ vitakkayissatī’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Idaṃ vuccati, bhikkhave, ādesanāpāṭihāriyaṃ.
Katamañca, bhikkhave, anusāsanīpāṭihāriyaṃ? Idha, bhikkhave, ekacco evamanusāsati— ‘evaṃ vitakketha, mā evaṃ vitakkayittha. Evaṃ manasi karotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathā’ti. Idaṃ vuccati, bhikkhave, anusāsanīpāṭihāriyaṃ. Imāni kho, bhikkhave, tīṇi pāṭihāriyāni”.
Nekkhammaṃ ijjhatīti— iddhi. Kāmacchandaṃ paṭiharatīti— pāṭihāriyaṃ. Ye tena nekkhammena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “Taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ.
Abyāpādo ijjhatīti— iddhi. Byāpādaṃ paṭiharatīti— pāṭihāriyaṃ. Ye tena abyāpādena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “So kho pana abyāpādo evaṃ āsevitabbo, evaṃ bhāvetabbo, evaṃ bahulīkātabbo, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ.
Ālokasaññā ijjhatīti— iddhi. Thinamiddhaṃ paṭiharatīti— pāṭihāriyaṃ. Ye tāya ālokasaññāya samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “Sā kho pana ālokasaññā evaṃ āsevitabbā, evaṃ bhāvetabbā, evaṃ bahulīkātabbā, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ.
Avikkhepo ijjhatīti— iddhi. Uddhaccaṃ paṭiharatīti— pāṭihāriyaṃ. Ye tena avikkhepena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “So kho pana avikkhepo evaṃ āsevitabbo, evaṃ bhāvetabbo, evaṃ bahulīkātabbo, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ.
Dhammavavatthānaṃ ijjhatīti— iddhi. Vicikicchaṃ paṭiharatīti— pāṭihāriyaṃ. Ye tena dhammavavatthānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “Taṃ kho pana dhammavavatthānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā, sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ.
Ñāṇaṃ ijjhatīti— iddhi. Avijjaṃ paṭiharatīti— pāṭihāriyaṃ. Ye tena ñāṇena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “Taṃ kho pana ñāṇaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ.
Pāmojjaṃ ijjhatīti— iddhi. Aratiṃ paṭiharatīti— pāṭihāriyaṃ. Ye tena pāmojjena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “Taṃ kho pana pāmojjaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ…pe… .
Paṭhamaṃ jhānaṃ ijjhatīti— iddhi. Nīvaraṇe paṭiharatīti— pāṭihāriyaṃ. Ye tena paṭhamena jhānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “Taṃ kho pana paṭhamaṃ jhānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ…pe… . (26:33)
Arahattamaggo ijjhatīti— iddhi. Sabbakilese paṭiharatīti— pāṭihāriyaṃ. Ye tena arahattamaggena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti— ādesanāpāṭihāriyaṃ. “So kho pana arahattamaggo evaṃ āsevitabbo, evaṃ bhāvetabbo, evaṃ bahulīkātabbo, evaṃ tadanudhammatā sati upaṭṭhāpetabbā”ti— anusāsanīpāṭihāriyaṃ. (4:37)
Nekkhammaṃ ijjhatīti— iddhi. Kāmacchandaṃ paṭiharatīti— pāṭihāriyaṃ. Yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. Abyāpādo ijjhatīti— iddhi. Byāpādaṃ paṭiharatīti— pāṭihāriyaṃ. Yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. Ālokasaññā ijjhatīti— iddhi. Thinamiddhaṃ paṭiharatīti— pāṭihāriyaṃ…pe… arahattamaggo ijjhatīti— iddhi. Sabbakilese paṭiharatīti— pāṭihāriyaṃ. Yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyanti.
Pāṭihāriyakathā niṭṭhitā.