Comments
Loading Comment Form...
Loading Comment Form...
“Ekanavutito kappe,
vipassī nāma nāyako;
Uppajji cārudassano,
sabbadhammesu cakkhumā.
Tadāhaṃ bandhumatiyaṃ,
iddhe phīte mahākule;
Jātā surūpā dayitā,
pūjanīyā janassa ca.
Upagantvā mahāvīraṃ,
vipassiṃ lokanāyakaṃ;
Dhammaṃ suṇitvā saraṇaṃ,
upesiṃ naranāyakaṃ.
Sīlesu saṃvutā hutvā,
nibbute ca naruttame;
Dhātuthūpassa upari,
soṇṇacchattamapūjayiṃ.
Muttacāgā sīlavatī,
yāvajīvaṃ tato cutā;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsūpagā ahaṃ.
Tadā dasahi ṭhānehi,
adhibhotvāna sesake;
Rūpasaddehi gandhehi,
rasehi phusanehi ca.
Āyunāpi ca vaṇṇena,
sukhena yasasāpi ca;
Tathevādhipateyyena,
adhigayha virocahaṃ.
Pacchime ca bhave dāni,
jātāhaṃ kapilavhaye;
Dhītā khemakasakkassa,
nandā nāmāti vissutā.
Abhirūpasampadampi,
ahu me kantisūcakaṃ;
Yadāhaṃ yobbanappattā,
rūpalāvaññabhūsitā.
Tadā mamatthe sakyānaṃ,
vivādo sumahā ahu;
Pabbājesi tato tāto,
‘mā sakyā vinassiṃsu’ti.
Pabbajitvā tathāgataṃ,
rūpadessiṃ naruttamaṃ;
Sutvāna nopagacchāmi,
mama rūpena gabbitā.
Ovādampi na gacchāmi,
buddhadassanabhīrutā;
Tadā jino upāyena,
upanetvā sasantikaṃ.
Tissitthiyo nidassesi,
iddhiyā maggakovido;
Accharārūpasadisaṃ,
taruṇiṃ jaritaṃ mataṃ.
Tāyo disvā susaṃviggā,
virattāse kaḷevare;
Aṭṭhāsiṃ bhavanibbindā,
tadā maṃ āha nāyako.
‘Āturaṃ asuciṃ pūtiṃ,
passa nande samussayaṃ;
Uggharantaṃ paggharantaṃ,
bālānaṃ abhinanditaṃ.
Asubhāya cittaṃ bhāvehi,
ekaggaṃ susamāhitaṃ;
Yathā idaṃ tathā etaṃ,
yathā etaṃ tathā idaṃ.
Evametaṃ avekkhantī,
rattindivamatanditā;
Tato sakāya paññāya,
abhinibbijjha vacchasi’.
Tassā me appamattāya,
vicarantiyā yoniso;
Yathābhūtaṃ ayaṃ kāyo,
diṭṭho santarabāhiro.
Atha nibbindahaṃ kāye,
ajjhattañca virajjahaṃ;
Appamattā visaṃyuttā,
upasantāmhi nibbutā.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmune.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra,
uppannaṃ tava santike.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti.
Abhirūpanandātheriyāpadānaṃ chaṭṭhaṃ.