Comments
Loading Comment Form...
Loading Comment Form...
“Jhāyiṃ virajamāsīnaṃ, (iccāyasmā udayo)
Katakiccaṃ anāsavaṃ;
Pāraguṃ sabbadhammānaṃ,
Atthi pañhena āgamaṃ;
Aññāvimokkhaṃ pabrūhi,
_Avijjāya pabhedanaṃ”. _
“Pahānaṃ kāmacchandānaṃ, (udayāti bhagavā)
Domanassāna cūbhayaṃ;
Thinassa ca panūdanaṃ,
_Kukkuccānaṃ nivāraṇaṃ. _
Upekkhāsatisaṃsuddhaṃ,
dhammatakkapurejavaṃ;
Aññāvimokkhaṃ pabrūmi,
_avijjāya pabhedanaṃ”. _
“Kiṃsu saṃyojano loko,
kiṃsu tassa vicāraṇaṃ;
Kissassa vippahānena,
_nibbānaṃ iti vuccati”. _
“Nandisaṃyojano loko,
vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena,
_nibbānaṃ iti vuccati”. _
“Kathaṃ satassa carato,
viññāṇaṃ uparujjhati;
Bhagavantaṃ puṭṭhumāgamma,
_taṃ suṇoma vaco tava”. _
“Ajjhattañca bahiddhā ca,
Vedanaṃ nābhinandato;
Evaṃ satassa carato,
_Viññāṇaṃ uparujjhatī”ti. _
Udayamāṇavapucchā terasamā.