Comments
Loading Comment Form...
Loading Comment Form...
“Padumassa aparena,
sambuddho dvipaduttamo;
Nārado nāma nāmena,
asamo appaṭipuggalo.
So buddho cakkavattissa,
jeṭṭho dayitaoraso;
Āmukkamālābharaṇo,
uyyānaṃ upasaṅkami.
Tatthāsi rukkho yasavipulo,
Abhirūpo brahā suci;
Tamajjhapatvā upanisīdi,
Mahāsoṇassa heṭṭhato.
Tattha ñāṇavaruppajji,
anantaṃ vajirūpamaṃ;
Tena vicini saṅkhāre,
ukkujjamavakujjakaṃ.
Tattha sabbakilesāni,
asesamabhivāhayi;
Pāpuṇī kevalaṃ bodhiṃ,
buddhañāṇe ca cuddasa.
Pāpuṇitvāna sambodhiṃ,
dhammacakkaṃ pavattayi;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.
Mahādoṇaṃ nāgarājaṃ,
vinayanto mahāmuni;
Pāṭiheraṃ tadākāsi,
dassayanto sadevake.
Tadā devamanussānaṃ,
tamhi dhammappakāsane;
Navutikoṭisahassāni,
tariṃsu sabbasaṃsayaṃ.
Yamhi kāle mahāvīro,
ovadī sakamatrajaṃ;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
nāradassa mahesino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.
Yadā buddho buddhaguṇaṃ,
sanidānaṃ pakāsayi;
Navutikoṭisahassāni,
samiṃsu vimalā tadā.
Yadā verocano nāgo,
dānaṃ dadāti satthuno;
Tadā samiṃsu jinaputtā,
asītisatasahassiyo.
Ahaṃ tena samayena,
jaṭilo uggatāpano;
Antalikkhacaro āsiṃ,
pañcābhiññāsu pāragū.
Tadāpāhaṃ asamasamaṃ,
sasaṃghaṃ saparijjanaṃ;
Annapānena tappetvā,
candanenābhipūjayiṃ.
Sopi maṃ tadā byākāsi,
nārado lokanāyako;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo hāsetva mānasaṃ;
Adhiṭṭhahiṃ vataṃ uggaṃ,
dasapāramipūriyā.
Nagaraṃ dhaññavatī nāma,
sudevo nāma khattiyo;
Anomā nāma janikā,
nāradassa mahesino.
Navavassasahassāni,
agāraṃ ajjha so vasi;
Jito vijitābhirāmo,
tayo pāsādamuttamā.
Ticattārīsasahassāni,
nāriyo samalaṅkatā;
Vijitasenā nāma nārī,
nanduttaro nāma atrajo.
Nimitte caturo disvā,
Padasā gamanena nikkhami;
Sattāhaṃ padhānacāraṃ,
Acarī purisuttamo.
Brahmunā yācito santo,
nārado lokanāyako;
Vatti cakkaṃ mahāvīro,
dhanañcuyyānamuttame.
Bhaddasālo jitamitto,
ahesuṃ aggasāvakā;
Vāseṭṭho nāmupaṭṭhāko,
nāradassa mahesino.
Uttarā phaggunī ceva,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahāsoṇoti vuccati.
Uggarindo vasabho ca,
ahesuṃ aggupaṭṭhakā;
Indāvarī ca vaṇḍī ca,
ahesuṃ aggupaṭṭhikā.
Aṭṭhāsītiratanāni,
accuggato mahāmuni;
Kañcanagghiyasaṅkāso,
dasasahassī virocati.
Tassa byāmappabhā kāyā,
niddhāvati disodisaṃ;
Nirantaraṃ divārattiṃ,
yojanaṃ pharate sadā.
Na keci tena samayena,
samantā yojane janā;
Ukkāpadīpe ujjālenti,
buddharaṃsīhi otthaṭā.
Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Yathā uḷūhi gaganaṃ,
vicittaṃ upasobhati;
Tatheva sāsanaṃ tassa,
arahantehi sobhati.
Saṃsārasotaṃ taraṇāya,
sesake paṭipannake;
Dhammasetuṃ daḷhaṃ katvā,
nibbuto so narāsabho.
Sopi buddho asamasamo,
Tepi khīṇāsavā atulatejā;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.
Nārado jinavasabho,
Nibbuto sudassane pure;
Tatthevassa thūpavaro,
_Catuyojanamuggato”ti. _
Nāradassa bhagavato vaṃso navamo.