Comments
Loading Comment Form...
Loading Comment Form...
Sahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ…pe… sahetuke khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Sahetuko dhammo ahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati— sahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— sahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Ahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ… ahetuke khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.