Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khiyyati vipāceti—
“kathañhi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāya nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tāvakālikaṃ haritun”ti.
Tena kho pana samayena saṃghassa mahāvihāro undriyati. Bhikkhū kukkuccāyantā senāsanaṃ nātiharanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, guttatthāya haritun”ti.
Tena kho pana samayena saṃghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, phātikammatthāya parivattetun”ti.
Tena kho pana samayena saṃghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, phātikammatthāya parivattetun”ti.
Tena kho pana samayena saṃghassa acchacammaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pādapuñchaniṃ kātun”ti.
Tena kho pana samayena saṃghassa cakkalikaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pādapuñchaniṃ kātun”ti.
Tena kho pana samayena saṃghassa coḷakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pādapuñchaniṃ kātun”ti.
Tena kho pana samayena bhikkhū adhotehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, adhotehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, allehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, saupāhanena senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū parikammakatāya bhūmiyā niṭṭhubhanti. Vaṇṇo dussati. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, parikammakatāya bhūmiyā niṭṭhubhitabbaṃ. Yo niṭṭhubheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, kheḷamallakan”ti.
Tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṃ bhūmiṃ vilikhanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, coḷakena paliveṭhetun”ti.
Tena kho pana samayena bhikkhū parikammakataṃ bhittiṃ apassenti. Vaṇṇo dussati. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, parikammakatā bhitti apassetabbā. Yo apasseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, apassenaphalakan”ti. Apassenaphalakaṃ heṭṭhato bhūmiṃ vilikhati, uparito bhittiñca. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, heṭṭhato ca uparito ca coḷakena paliveṭhetun”ti.
Tena kho pana samayena bhikkhū dhotapādakā nipajjituṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paccattharitvā nipajjitun”ti.