Comments
Loading Comment Form...
Loading Comment Form...
“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Himavantassāvidūre,
vasāmi assame ahaṃ.
Aggihuttañca me atthi,
puṇḍarīkaphalāni ca;
Puṭake nikkhipitvāna,
dumagge laggitaṃ mayā.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so,
bhikkhanto mamupāgami.
Pasannacitto sumano,
phalaṃ buddhassadāsahaṃ;
Vittisañjanano mayhaṃ,
diṭṭhadhammasukhāvaho.
Suvaṇṇavaṇṇo sambuddho,
āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā,
imaṃ gāthaṃ abhāsatha.
‘Iminā phaladānena,
cetanāpaṇidhīhi ca;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjati’.
Teneva sukkamūlena,
anubhotvāna sampadā;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Ito sattasate kappe,
rājā āsiṃ sumaṅgalo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.
Phaladāyakattherassāpadānaṃ sattamaṃ.