Comments
Loading Comment Form...
Loading Comment Form...
“Vipassī nāma sambuddho,
lokajeṭṭho narāsabho;
Khīṇāsavehi sahito,
saṃghārāme vasī tadā.
Ārāmadvārā nikkhamma,
vipassī lokanāyako;
Saha satasahassehi,
aṭṭha khīṇāsavehi so.
Ajinena nivatthohaṃ,
vākacīradharopi ca;
Kusumodakamādāya,
sambuddhaṃ upasaṅkamiṃ.
Sakaṃ cittaṃ pasādetvā,
vedajāto katañjalī;
Kusumodakamādāya,
buddhamabbhukkiriṃ ahaṃ.
Tena kammena sambuddho,
jalajuttamanāmako;
Mama kammaṃ pakittetvā,
agamā yena patthitaṃ.
Phusitā pañcasahassā,
yehi pūjesahaṃ jinaṃ;
Aḍḍhateyyasahassehi,
devarajjaṃ akārayiṃ.
Aḍḍhateyyasahassehi,
cakkavattī ahosahaṃ;
Avasesena kammena,
arahattamapāpuṇiṃ.
Devarājā yadā homi,
manujādhipatī yadā;
Tameva nāmadheyyaṃ me,
phusito nāma homahaṃ.
Devabhūtassa santassa,
athāpi mānusassa vā;
Samantā byāmato mayhaṃ,
phusitaṃva pavassati.
Bhavā ugghāṭitā mayhaṃ,
kilesā jhāpitā mama;
Sabbāsavaparikkhīṇo,
phusitassa idaṃ phalaṃ.
Candanasseva me kāyā,
tathā gandho pavāyati;
Sarīrato mama gandho,
aḍḍhakose pavāyati.
Dibbagandhaṃ sampavantaṃ,
puññakammasamaṅginaṃ;
Gandhaṃ ghatvāna jānanti,
phusito āgato idha.
Sākhāpalāsakaṭṭhāni,
tiṇānipi ca sabbaso;
Mama saṅkappamaññāya,
gandho sampajjate khaṇe.
Satasahassito kappe,
candanaṃ abhipūjayiṃ;
Duggatiṃ nābhijānāmi,
phusitassa idaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā phusitakampiyo thero imā gāthāyo abhāsitthāti.
Phusitakampiyattherassāpadānaṃ pañcamaṃ.