Comments
Loading Comment Form...
Loading Comment Form...
“Vipassino bhagavato,
mahābodhimaho ahu;
Mahājanā samāgamma,
pūjenti bodhimuttamaṃ.
Na hi taṃ orakaṃ maññe,
buddhaseṭṭho bhavissati;
Yassāyaṃ īdisā bodhi,
pūjanīyā ca satthuno.
Tato saṅkhaṃ gahetvāna,
bodhirukkhamupaṭṭhahiṃ;
Dhamanto sabbadivasaṃ,
avandiṃ bodhimuttamaṃ.
Āsannake kataṃ kammaṃ,
devalokaṃ apāpayī;
Kaḷevaraṃ me patitaṃ,
devaloke ramāmahaṃ.
Saṭṭhituriyasahassāni,
tuṭṭhahaṭṭhā pamoditā;
Sadā mayhaṃ upaṭṭhanti,
buddhapūjāyidaṃ phalaṃ.
Ekasattatime kappe,
rājā āsiṃ sudassano;
Cāturanto vijitāvī,
jambumaṇḍassa issaro.
Tato aṅgasatā turiyā,
parivārenti maṃ sadā;
Anubhomi sakaṃ kammaṃ,
upaṭṭhānassidaṃ phalaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Mātukucchigatassāpi,
vajjare bheriyo sadā.
Upaṭṭhitvāna sambuddhaṃ,
anubhutvāna sampadā;
Sivaṃ sukhemaṃ amataṃ,
pattomhi acalaṃ padaṃ.
Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti.
Ekasaṅkhiyattherassāpadānaṃ dutiyaṃ.