2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi—
“Uṭṭhehi vīra vijitasaṅgāma,
Pannabhāra anaṇa vicara loke;
Cittañca te suvimuttaṃ,
Cando yathā pannarasāya rattin”ti.
“Na kho, devānaminda, tathāgatā evaṃ vanditabbā. Evañca kho, devānaminda, tathāgatā vanditabbā—
‘Uṭṭhehi vīra vijitasaṅgāma,
Satthavāha anaṇa vicara loke;
Desassu bhagavā dhammaṃ,
Aññātāro bhavissantī’”ti.