Comments
Loading Comment Form...
Loading Comment Form...
Apariyāpanne kati khandhā…pe… kati cittāni?
Apariyāpanne cattāro khandhā, dve āyatanāni, dve dhātuyo, dve saccāni, dvādasindriyāni, cha hetū, tayo āhārā, eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ.
Tattha katame apariyāpanne cattāro khandhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime vuccanti “apariyāpanne cattāro khandhā”.
Tattha katamāni apariyāpanne dve āyatanāni? Manāyatanaṃ, dhammāyatanaṃ— imāni vuccanti “apariyāpanne dve āyatanāni”.
Tattha katamā apariyāpanne dve dhātuyo? Manoviññāṇadhātu, dhammadhātu— imā vuccanti “apariyāpanne dve dhātuyo”.
Tattha katamāni apariyāpanne dve saccāni? Maggasaccaṃ, nirodhasaccaṃ— imāni vuccanti “apariyāpanne dve saccāni”.
Tattha katamāni apariyāpanne dvādasindriyāni? Manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ— imāni vuccanti “apariyāpanne dvādasindriyāni”.
Tattha katame apariyāpanne cha hetū? Tayo kusalahetū, tayo abyākatahetū.
Tattha katame tayo kusalahetū? Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu— ime tayo kusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho, adoso, amoho— ime tayo abyākatahetū. Ime vuccanti “apariyāpanne cha hetū”.
Tattha katame apariyāpanne tayo āhārā? Phassāhāro, manosañcetanāhāro, viññāṇāhāro— ime vuccanti “apariyāpanne tayo āhārā”.
Tattha katamo apariyāpanne eko phasso? Manoviññāṇadhātusamphasso— ayaṃ vuccati “apariyāpanne eko phasso”.
Tattha katamā apariyāpanne ekā vedanā…pe… ekā saññā…pe… ekā cetanā…pe… ekaṃ cittaṃ? Manoviññāṇadhātu— idaṃ vuccati “apariyāpanne ekaṃ cittaṃ”. (9--12)