Comments
Loading Comment Form...
Loading Comment Form...
Savitakkaṃ abyākataṃ dhammaṃ paṭicca savitakko abyākato dhammo uppajjati hetupaccayā… tīṇi.
Avitakkaṃ abyākataṃ dhammaṃ paṭicca avitakko abyākato dhammo uppajjati hetupaccayā… tīṇi.
Savitakkaṃ abyākatañca avitakkaṃ abyākatañca dhammaṃ paṭicca savitakko abyākato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava…pe… purejāte āsevane cha…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte nava…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… novigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
Savitakko abyākato dhammo savitakkassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.
Avitakko abyākato dhammo avitakkassa abyākatassa dhammassa hetupaccayena paccayo.
Savitakko abyākato dhammo savitakkassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke nava, āhāre cattāri…pe… jhāne nava, magge nava, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe cattāri. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)