Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaranāthassa,
padumaṃ nāma cetiyaṃ;
Silāsanaṃ kārayitvā,
suvaṇṇenābhilepayiṃ.
Ratanāmayachattañca,
paggayha vāḷabījaniṃ;
Buddhassa abhiropesiṃ,
lokabandhussa tādino.
Yāvatā devatā bhummā,
sabbe sannipatuṃ tadā;
Ratanāmayachattānaṃ,
vipākaṃ kathayissati.
Tañca sabbaṃ suṇissāma,
kathayantassa satthuno;
Bhiyyo hāsaṃ janeyyāma,
sammāsambuddhasāsane.
Hemāsane nisīditvā,
sayambhū aggapuggalo;
Bhikkhusaṃghaparibyūḷho,
imā gāthā abhāsatha.
‘Yenidaṃ āsanaṃ dinnaṃ,
sovaṇṇaṃ ratanāmayaṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Tiṃsa kappāni devindo,
devarajjaṃ karissati;
Samantā yojanasataṃ,
ābhāyābhibhavissati.
Manussalokamāgantvā,
cakkavattī bhavissati;
Pabhassaroti nāmena,
uggatejo bhavissati.
Divā vā yadi vā rattiṃ,
sataraṃsīva uggato;
Samantā aṭṭharatanaṃ,
ujjotissati khattiyo.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tusitā hi cavitvāna,
sukkamūlena codito;
Kaccāno nāma nāmena,
brahmabandhu bhavissati.
So pacchā pabbajitvāna,
arahā hessatināsavo;
Gotamo lokapajjoto,
aggaṭṭhāne ṭhapessati.
Saṃkhittapucchitaṃ pañhaṃ,
Vitthārena kathessati;
Kathayanto ca taṃ pañhaṃ,
Ajjhāsayaṃ pūrayissati’.
Aḍḍhe kule abhijāto,
brāhmaṇo mantapāragū;
Ohāya dhanadhaññāni,
pabbajiṃ anagāriyaṃ.
Saṃkhittenapi pucchante,
vitthārena kathemahaṃ;
Ajjhāsayaṃ tesaṃ pūremi,
tosemi dvipaduttamaṃ.
Tosito me mahāvīro,
sayambhū aggapuggalo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhāsitthāti.
Mahākaccānattherassāpadānaṃ tatiyaṃ.