Comments
Loading Comment Form...
Loading Comment Form...
“Siddhatthassa bhagavato,
thūpaseṭṭhassa sammukhā;
Vicittadusse lagetvā,
kapparukkhaṃ ṭhapesahaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sobhayanto mama dvāraṃ,
kapparukkho patiṭṭhati.
Ahañca parisā ceva,
ye keci mama vassitā;
Tamhā dussaṃ gahetvāna,
nivāsema mayaṃ sadā.
Catunnavutito kappe,
yaṃ rukkhaṃ ṭhapayiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
kapparukkhassidaṃ phalaṃ.
Ito ca sattame kappe,
suceḷā aṭṭha khattiyā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti.
Kapparukkhiyattherassāpadānaṃ dasamaṃ.
Kuṇḍadhānavaggo catuttho.
Tassuddānaṃ
Kuṇḍasāgatakaccānā,
udāyī mogharājako;
Adhimutto lasuṇado,
āyāgī dhammacakkiko;
Kapparukkhī ca dasamo,
gāthā dvayadasasataṃ.