Comments
Loading Comment Form...
Loading Comment Form...
“Naggā dubbaṇṇarūpāsi,
duggandhā pūti vāyasi;
Makkhikāhi parikiṇṇā,
kā nu tvaṃ idha tiṭṭhasī”ti.
“Ahaṃ bhadante petīmhi,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.
Kālena satta puttāni,
sāyaṃ satta punāpare;
Vijāyitvāna khādāmi,
tepi nā honti me alaṃ.
Pariḍayhati dhūmāyati,
khudāya hadayaṃ mama;
Nibbutiṃ nādhigacchāmi,
aggidaḍḍhāva ātape”ti.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
puttamaṃsāni khādasī”ti.
“Ahū mayhaṃ duve puttā,
ubho sampattayobbanā;
Sāhaṃ puttabalūpetā,
sāmikaṃ atimaññisaṃ.
Tato me sāmiko kuddho,
sapatiṃ mayhamānayi;
Sā ca gabbhaṃ alabhittha,
tassā pāpaṃ acetayiṃ.
Sāhaṃ paduṭṭhamanasā,
akariṃ gabbhapātanaṃ;
Tassā temāsiko gabbho,
pūtilohitako pati.
Tadassā mātā kupitā,
mayhaṃ ñātī samānayi;
Sapathañca maṃ kāresi,
paribhāsāpayī ca maṃ.
Sāhaṃ ghorañca sapathaṃ,
musāvādaṃ abhāsisaṃ;
‘Puttamaṃsāni khādāmi,
sace taṃ pakataṃ mayā’.
Tassa kammassa vipākena,
musāvādassa cūbhayaṃ;
Puttamaṃsāni khādāmi,
pubbalohitamakkhitā”ti.
Sattaputtakhādapetivatthu sattamaṃ.