Comments
Loading Comment Form...
Loading Comment Form...
“Yo raṃsiphusitāveḷo,
phusso nāma mahāmuni;
Tassāhaṃ bhaginī āsiṃ,
ajāyiṃ khattiye kule.
Tassa dhammaṃ suṇitvāhaṃ,
vippasannena cetasā;
Mahādānaṃ daditvāna,
patthayiṃ rūpasampadaṃ.
Ekattiṃse ito kappe,
sikhī lokagganāyako;
Uppanno lokapajjoto,
tilokasaraṇo jino.
Tadāruṇapure ramme,
brāhmaññakulasambhavā;
Vimuttacittaṃ kupitā,
bhikkhuniṃ abhisāpayiṃ.
‘Vesikāva anācārā’,
jinasāsanadūsikā;
Evaṃ akkosayitvāna,
tena pāpena kammunā.
Dāruṇaṃ nirayaṃ gantvā,
mahādukkhasamappitā;
Tato cutā manussesu,
upapannā tapassinī.
Dasajātisahassāni,
gaṇikattamakārayiṃ;
Tamhā pāpā na muccissaṃ,
bhutvā duṭṭhavisaṃ yathā.
Brahmacariyamasevissaṃ,
kassape jinasāsane;
Tena kammavipākena,
ajāyiṃ tidase pure.
Pacchime bhave sampatte,
ahosiṃ opapātikā;
Ambasākhantare jātā,
ambapālīti tenahaṃ.
Parivutā pāṇakoṭīhi,
pabbajiṃ jinasāsane;
Pattāhaṃ acalaṃ ṭhānaṃ,
dhītā buddhassa orasā.
Iddhīsu ca vasī homi,
sotadhātuvisuddhiyā;
Cetopariyañāṇassa,
vasī homi mahāmuni.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ,
buddhaseṭṭhassa vāhasā.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ ambapāli bhikkhunī imā gāthāyo abhāsitthāti.
Ambapālitheriyāpadānaṃ navamaṃ.