Comments
Loading Comment Form...
Loading Comment Form...
Cāro ca vihāro ca anubuddho hoti paṭividdho, yathācarantaṃ yathāviharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ—
“addhā, ayamāyasmā patto vā pāpuṇissati vā”.
Cariyāti aṭṭha cariyāyo— iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyāti. Iriyāpathacariyāti catūsu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti catūsu satipaṭṭhānesu. Samādhicariyāti catūsu jhānesu. Ñāṇacariyāti catūsu ariyasaccesu. Maggacariyāti catūsu ariyamaggesu. Patticariyāti catūsu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padese paccekabuddhesu, padese sāvakesu. Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padese paccekabuddhānaṃ, padese sāvakānaṃ. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo. Adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati— imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo. Dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa— imā aṭṭha cariyāyo.
Vihāroti adhimuccanto saddhāya viharati, paggaṇhanto vīriyena viharati, upaṭṭhāpento satiyā viharati, avikkhepaṃ karonto samādhinā viharati, pajānanto paññāya viharati.
Anubuddhoti saddhindriyassa adhimokkhaṭṭho anubuddho hoti, vīriyindriyassa paggahaṭṭho anubuddho hoti, satindriyassa upaṭṭhānaṭṭho anubuddho hoti, samādhindriyassa avikkhepaṭṭho anubuddho hoti, paññindriyassa dassanaṭṭho anubuddho hoti.
Paṭividdhoti saddhindriyassa adhimokkhaṭṭho paṭividdho hoti, vīriyindriyassa paggahaṭṭho paṭividdho hoti, satindriyassa upaṭṭhānaṭṭho paṭividdho hoti, samādhindriyassa avikkhepaṭṭho paṭividdho hoti, paññindriyassa dassanaṭṭho paṭividdho hoti. Yathācarantanti evaṃ saddhāya carantaṃ, evaṃ vīriyena carantaṃ, evaṃ satiyā carantaṃ, evaṃ samādhinā carantaṃ, evaṃ paññāya carantaṃ. Yathāviharantanti evaṃ saddhāya viharantaṃ, evaṃ vīriyena viharantaṃ, evaṃ satiyā viharantaṃ, evaṃ samādhinā viharantaṃ, evaṃ paññāya viharantaṃ. Viññūti viññū vibhāvī medhāvī paṇḍitā buddhisampannā. Sabrahmacārīti ekakammaṃ ekuddeso samasikkhatā. Gambhīresu ṭhānesūti gambhīrāni ṭhānāni vuccanti jhānā ca vimokkhā ca samādhī ca samāpattiyo ca maggā ca phalāni ca abhiññāyo ca paṭisambhidā ca. Okappeyyunti saddaheyyuṃ adhimucceyyuṃ. Addhāti ekaṃsavacanametaṃ nissaṃsayavacanametaṃ nikkaṅkhavacanametaṃ advejjhavacanametaṃ adveḷhakavacanametaṃ niyogavacanametaṃ apaṇṇakavacanametaṃ avatthāpanavacanametaṃ— addhāti. Āyasmāti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ— āyasmāti. Patto vāti adhigato vā. Pāpuṇissati vāti adhigamissati vā.
Suttantaniddeso tatiyo.