2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ekaputto ahaṃ āsiṃ,
piyo mātu piyo pitu;
Bahūhi vatacariyāhi,
laddho āyācanāhi ca.
Te ca maṃ anukampāya,
atthakāmā hitesino;
Ubho pitā ca mātā ca,
buddhassa upanāmayuṃ.
‘Kicchā laddho ayaṃ putto,
sukhumālo sukhedhito;
Imaṃ dadāma te nātha,
jinassa paricārakaṃ’.
Satthā ca maṃ paṭiggayha,
ānandaṃ etadabravi;
‘Pabbājehi imaṃ khippaṃ,
hessatyājāniyo ayaṃ’.
Pabbājetvāna maṃ satthā,
vihāraṃ pāvisī jino;
Anoggatasmiṃ sūriyasmiṃ,
tato cittaṃ vimucci me.
Tato satthā nirākatvā,
paṭisallānavuṭṭhito;
‘Ehi bhaddā’ti maṃ āha,
sā me āsūpasampadā.
Jātiyā sattavassena,
laddhā me upasampadā;
Tisso vijjā anuppattā,
aho dhammasudhammatā”ti.
… Bhaddo thero… .