Comments
Loading Comment Form...
Loading Comment Form...
๐ Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti? Āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti? Na hevaṃ vattabbe…pe… .
๐ Upapattesiyena cittena cakkhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe… .
๐ Upapattesiyena cittena sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe… .
× Mātukucchigatassa pacchā cakkhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ cakkhupaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… mātukucchigatassa pacchā sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ jivhāpaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… .
× Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti? Āmantā. Mātukucchismiṃ aṭṭhipaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… .
๐ Na vattabbaṃ—
“mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantī”ti? Āmantā. Nanu vuttaṃ bhagavatā—
“Paṭhamaṃ kalalaṃ hoti,
kalalā hoti abbudaṃ;
Abbudā jāyate pesi,
pesi nibbattate ghano;
Ghanā pasākhā jāyanti,
kesā lomā nakhāpi ca.
Yañcassa bhuñjati mātā,
annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti,
mātukucchigato naro”ti.
Attheva suttantoti? Āmantā. Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.
Saḷāyatanuppattikathā niṭṭhitā.