Comments
Loading Comment Form...
Loading Comment Form...
Assādādīnavatā,
Nissaraṇampi ca phalaṃ upāyo ca;
Āṇattī ca bhagavato,
Yogīnaṃ desanāhāro.
Yaṃ pucchitañca vissajjitañca,
Suttassa yā ca anugīti;
Suttassa yo pavicayo,
Hāro vicayoti niddiṭṭho.
Sabbesaṃ hārānaṃ,
Yā bhūmī yo ca gocaro tesaṃ;
Yuttāyuttaparikkhā,
Hāro yuttīti niddiṭṭho.
Dhammaṃ deseti jino,
Tassa ca dhammassa yaṃ padaṭṭhānaṃ;
Iti yāva sabbadhammā,
Eso hāro padaṭṭhāno.
Vuttamhi ekadhamme,
Ye dhammā ekalakkhaṇā keci;
Vuttā bhavanti sabbe,
So hāro lakkhaṇo nāma.
Neruttamadhippāyo,
Byañjanamatha desanānidānañca;
Pubbāparānusandhī,
Eso hāro catubyūho.
Ekamhi padaṭṭhāne,
Pariyesati sesakaṃ padaṭṭhānaṃ;
Āvaṭṭati paṭipakkhe,
Āvaṭṭo nāma so hāro.
Dhammañca padaṭṭhānaṃ,
Bhūmiñca vibhajjate ayaṃ hāro;
Sādhāraṇe asādhā-
Raṇe ca neyyo vibhattīti.
Kusalākusale dhamme,
Niddiṭṭhe bhāvite pahīne ca;
Parivattati paṭipakkhe,
Hāro parivattano nāma.
Vevacanāni bahūni tu,
Sutte vuttāni ekadhammassa;
Yo jānāti suttavidū,
Vevacano nāma so hāro.
Ekaṃ bhagavā dhammaṃ,
Paññattīhi vividhāhi deseti;
So ākāro ñeyyo,
Paññattī nāma hāroti.
Yo ca paṭiccuppādo,
Indriyakhandhā ca dhātu āyatanā;
Etehi otarati yo,
Otaraṇo nāma so hāro.
Vissajjitamhi pañhe,
Gāthāyaṃ pucchitā yamārabbha;
Suddhāsuddhaparikkhā,
Hāro so sodhano nāma.
Ekattatāya dhammā,
Yepi ca vemattatāya niddiṭṭhā;
Te na vikappayitabbā,
Eso hāro adhiṭṭhāno.
Ye dhammā yaṃ dhammaṃ,
Janayantippaccayā paramparato;
Hetumavakaḍḍhayitvā,
Eso hāro parikkhāro.
Ye dhammā yaṃmūlā,
Ye cekatthā pakāsitā muninā;
Te samaropayitabbā,
Esa samāropano hāro.