Comments
Loading Comment Form...
Loading Comment Form...
Chattupāhanaṃ dhārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Yānena yāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo yānena yāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Saṅghāṇiṃ dhārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī saṅghāṇiṃ dhāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Itthālaṅkāraṃ dhārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Gandhavaṇṇakena nahāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Vāsitakena piññākena nahāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo bhikkhuniyā ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Sikkhamānāya ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo sikkhamānāya ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo sāmaṇeriyā ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo gihiniyā ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— eḷakalomake…pe… .
Bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— kathinake…pe… .
Anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— padasodhamme…pe… .
Asaṅkaccikāya gāmaṃ pavisantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī asaṅkaccikā gāmaṃ pāvisi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe… .
Chattupāhanavaggo navamo.
Navavaggakhuddakā niṭṭhitā.
Tassuddānaṃ
Lasuṇaṃ saṃhare lomaṃ,
talamaṭṭhañca suddhikaṃ;
Bhuñjantāmakadhaññānaṃ,
dve vighāsena dassanā.
Andhakāre paṭicchanne,
ajjhokāse rathikāya ca;
Pure pacchā vikāle ca,
duggahi niraye vadhi.
Naggodakā visibbetvā,
pañcāhikaṃ saṅkamanīyaṃ;
Gaṇaṃ vibhaṅgasamaṇaṃ,
dubbalaṃ kathinena ca.
Ekamañcattharaṇena,
sañcicca sahajīvinī;
Datvā saṃsaṭṭhaanto ca,
tirovassaṃ na pakkame.
Rājā āsandi suttañca,
gihi vūpasamena ca;
Dade cīvarāvasathaṃ,
pariyāpuṇañca vācaye.
Ārāmakkosacaṇḍī ca,
bhuñjeyya kulamaccharī;
Vāse pavāraṇovādaṃ,
dve dhammā pasākhena ca.
Gabbhī pāyantī cha dhamme,
asammatūnadvādasa;
Paripuṇṇañca saṃghena,
saha vuṭṭhā cha pañca ca.
Kumārī dve ca saṃghena,
dvādasa sammatena ca;
Alaṃ sace ca dvevassaṃ,
saṃsaṭṭhā sāmikena ca.
Pārivāsikānuvassaṃ,
duve vuṭṭhāpanena ca;
Chattayānena saṅghāṇi,
itthālaṅkāravaṇṇake.
Piññākabhikkhunī ceva,
sikkhā ca sāmaṇerikā;
Gihi bhikkhussa purato,
anokāsaṃ saṅkaccikāti.
Tesaṃ vaggānaṃ uddānaṃ
Lasuṇandhakārā nhānā,
tuvaṭṭā cittagārakā;
Ārāmaṃ gabbhinī ceva,
kumārī chattupāhanāti.