Comments
Loading Comment Form...
Loading Comment Form...
“Atthadassī tu bhagavā,
sayambhū lokanāyako;
Vinatā nadiyā tīraṃ,
upāgacchi tathāgato.
Udakā abhinikkhamma,
kacchapo vārigocaro;
Buddhaṃ tāretukāmohaṃ,
upesiṃ lokanāyakaṃ.
‘Abhirūhatu maṃ buddho,
atthadassī mahāmuni;
Ahaṃ taṃ tārayissāmi,
dukkhassantakaro tuvaṃ’.
Mama saṅkappamaññāya,
atthadassī mahāyaso;
Abhirūhitvā me piṭṭhiṃ,
aṭṭhāsi lokanāyako.
Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Sukhaṃ me tādisaṃ natthi,
phuṭṭhe pādatale yathā.
Uttaritvāna sambuddho,
atthadassī mahāyaso;
Naditīramhi ṭhatvāna,
imā gāthā abhāsatha.
‘Yāvatā vattate cittaṃ,
gaṅgāsotaṃ tarāmahaṃ;
Ayañca kacchapo rājā,
tāresi mama paññavā.
Iminā buddhataraṇena,
mettacittavatāya ca;
Aṭṭhārase kappasate,
devaloke ramissati.
Devalokā idhāgantvā,
sukkamūlena codito;
Ekāsane nisīditvā,
kaṅkhāsotaṃ tarissati.
Yathāpi bhaddake khette,
bījaṃ appampi ropitaṃ;
Sammādhāre pavecchante,
phalaṃ toseti kassakaṃ’.
Tathevidaṃ buddhakhettaṃ,
sammāsambuddhadesitaṃ;
Sammādhāre pavecchante,
phalaṃ maṃ tosayissati.
Padhānapahitattomhi,
upasanto nirūpadhi;
Sabbāsave pariññāya,
viharāmi anāsavo.
Aṭṭhārase kappasate,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
taraṇāya idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
Taraṇiyattherassāpadānaṃ aṭṭhamaṃ.