Comments
Loading Comment Form...
Loading Comment Form...
“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Tadāhaṃ pabbajitvāna,
tassa buddhassa sāsane;
Yāvajīvaṃ caritvāna,
brahmacāraṃ tato cuto.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tato cuto araññamhi,
kapoto āsahaṃ tahiṃ;
Vasate guṇasampanno,
bhikkhu jhānarato sadā.
Mettacitto kāruṇiko,
sadā pamuditānano;
Upekkhako mahāvīro,
appamaññāsu kovido.
Vinīvaraṇasaṅkappe,
sabbasattahitāsaye;
Visaṭṭho nacirenāsiṃ,
tasmiṃ sugatasāvake.
Upecca pādamūlamhi,
nisinnassa tadāssame;
Kadāci sāmisaṃ deti,
dhammaṃ desesi cekadā.
Tadā vipulapemena,
upāsitvā jinatrajaṃ;
Tato cuto gato saggaṃ,
pavāso sagharaṃ yathā.
Saggā cuto manussesu,
nibbatto puññakammunā;
Agāraṃ chaḍḍayitvāna,
pabbajiṃ bahuso ahaṃ.
Samaṇo tāpaso vippo,
paribbajo tathevahaṃ;
Hutvā vasiṃ araññamhi,
anekasataso ahaṃ.
Pacchime ca bhave dāni,
ramme kapilavatthave;
Vacchagotto dijo tassa,
jāyāya ahamokkamiṃ.
Mātu me dohaḷo āsi,
tirokucchigatassa me;
Jāyamānasamīpamhi,
vanavāsāya nicchayo.
Tato me ajanī mātā,
ramaṇīye vanantare;
Gabbhato nikkhamantaṃ maṃ,
kāsāyena paṭiggahuṃ.
Tato kumāro siddhattho,
jāto sakyakuladdhajo;
Tassa mitto piyo āsiṃ,
saṃvisaṭṭho sumāniyo.
Sattasārebhinikkhante,
ohāya vipulaṃ yasaṃ;
Ahampi pabbajitvāna,
himavantamupāgamiṃ.
Vanālayaṃ bhāvanīyaṃ,
kassapaṃ dhutavādikaṃ;
Disvā sutvā jinuppādaṃ,
upesiṃ narasārathiṃ.
So me dhammamadesesi,
sabbatthaṃ sampakāsayaṃ;
Tatohaṃ pabbajitvāna,
vanameva punāgamaṃ.
Tatthāppamatto viharaṃ,
chaḷabhiññā aphassayiṃ;
Aho suladdhalābhomhi,
sumittenānukampito.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.
Vanavacchattherassāpadānaṃ navamaṃ.