Comments
Loading Comment Form...
Loading Comment Form...
Siyā kusalā, siyā abyākatā.
Sammāsaṅkappo sukhāya vedanāya sampayutto; satta maggaṅgā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Siyā vipākā, siyā vipākadhammadhammā.
Anupādinnaanupādāniyā.
Asaṃkiliṭṭhaasaṃkilesikā.
Sammāsaṅkappo avitakkavicāramatto; satta maggaṅgā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
Sammāsaṅkappo pītisahagato, sukhasahagato, na upekkhāsahagato; satta maggaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.
Neva dassanena na bhāvanāya pahātabbā.
Neva dassanena na bhāvanāya pahātabbahetukā.
Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.
Siyā sekkhā, siyā asekkhā.
Appamāṇā.
Appamāṇārammaṇā.
Paṇītā.
Siyā sammattaniyatā, siyā aniyatā.
Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino; siyā na vattabbā “maggahetukā”tipi, “maggādhipatino”tipi.
Siyā uppannā, siyā anuppannā, siyā uppādino.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Bahiddhārammaṇā.
Anidassanaappaṭighā.