Comments
Loading Comment Form...
Loading Comment Form...
» Yo yato kāmarāgānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.
« Yo vā pana yato paṭighānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.
» Yo yato kāmarāgānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana yato mānānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.
» Yo yato kāmarāgānusayaṃ parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.
« Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti?
Aṭṭhamako dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, no ca so tato kāmarāgānusayaṃ parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ parijānāti, kāmarāgānusayaṃ tadekaṭṭhaṃ parijānāti.
» Yo yato kāmarāgānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti? No.
« Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.
» Yo yato kāmarāgānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.
» Yo yato paṭighānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti? No.
« Yo vā pana yato mānānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.
» Yo yato paṭighānusayaṃ parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.
« Yo vā pana yato vicikicchānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti?
Aṭṭhamako kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ parijānāti, paṭighānusayaṃ tadekaṭṭhaṃ parijānāti.
» Yo yato paṭighānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti? No.
« Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.
» Yo yato paṭighānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.
» Yo yato mānānusayaṃ parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.
« Yo vā pana yato vicikicchānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti?
Aṭṭhamako dukkhāya vedanāya so tato vicikicchānusayaṃ parijānāti, no ca so tato mānānusayaṃ parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, mānānusayaṃ tadekaṭṭhaṃ parijānāti.
» Yo yato mānānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti?
Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ parijānāti, no ca so tato bhavarāgānusayaṃ parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato mānānusayañca parijānāti bhavarāgānusayañca parijānāti.
« Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti? Āmantā.
» Yo yato mānānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti? Āmantā.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti?
Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato mānānusayaṃ parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca parijānāti mānānusayañca parijānāti.
» Yo yato diṭṭhānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti? Āmantā.
« Yo vā pana yato vicikicchānusayaṃ parijānāti so tato diṭṭhānusayaṃ parijānātīti? Āmantā…pe… .
» Yo yato vicikicchānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti?
Aṭṭhamako kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayaṃ parijānāti, no ca so tato bhavarāgānusayaṃ parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, bhavarāgānusayaṃ tadekaṭṭhaṃ parijānāti.
« Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti? No.
» Yo yato vicikicchānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti? No.
» Yo yato bhavarāgānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti? Āmantā.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti?
Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato avijjānusayaṃ parijānāti, no ca so tato bhavarāgānusayaṃ parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca parijānāti bhavarāgānusayañca parijānāti. (Ekamūlakaṃ.)
» Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato mānānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato mānānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti? No.
» Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti?
Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca parijānāti kāmarāgānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca parijānāti paṭighānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayaṃ parijānāti.
» Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato bhavarāgānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti? No.
» Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti? No. (Dukamūlakaṃ.)
» Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?
Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca parijānāti mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca parijānāti kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca parijānāti paṭighānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca mānānusayañca parijānāti.
» Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato bhavarāgānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?
Mānānusayaṃ parijānāti.
» Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?
Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. (Tikamūlakaṃ.)
» Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānāti so tato vicikicchānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānātīti?
Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca diṭṭhānusayañca parijānāti mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca diṭṭhānusayañca parijānāti kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca diṭṭhānusayañca parijānāti paṭighānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca mānānusayañca parijānāti…pe… . (Catukkamūlakaṃ.)
» Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti so tato bhavarāgānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti? Mānānusayaṃ parijānāti.
» Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?
Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti. (Pañcakamūlakaṃ.)
» Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.
« Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti?
Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca bhavarāgānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti. (Chakkamūlakaṃ.)
Pariññāvāre anulomaṃ.