4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tisso nāmāsi bhagavā,
lokajeṭṭho narāsabho;
Pavisati gandhakuṭiṃ,
vihārakusalo muni.
Sugandhamālamādāya,
agamāsiṃ jinantikaṃ;
Apasaddo ca sambuddhe,
pañcaṅgulimadāsahaṃ.
Dvenavute ito kappe,
yaṃ gandhamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pañcaṅgulissidaṃ phalaṃ.
Dvesattatimhito kappe,
rājā āsiṃ sayampabho;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti.
Pañcaṅguliyattherassāpadānaṃ dasamaṃ.
Supāricariyavaggo sattarasamo.
Tassuddānaṃ
Supāricari kaṇaverī,
khajjako desapūjako;
Kaṇikāro sappidado,
yūthiko dussadāyako;
Māḷo ca pañcaṅguliko,
catupaññāsa gāthakāti.