3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi—
“mallikā, deva, devī dhītaraṃ vijātā”ti. Evaṃ vutte, rājā pasenadi kosalo anattamano ahosi.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanataṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi—
“Itthīpi hi ekacciyā,
seyyā posa janādhipa;
Medhāvinī sīlavatī,
sassudevā patibbatā.
Tassā yo jāyati poso,
sūro hoti disampati;
Tādisā subhagiyā putto,
rajjampi anusāsatī”ti.