4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Vessabhū tamhi samaye,
bhikkhusaṃghapurakkhato;
Deseti ariyasaccāni,
nibbāpento mahājanaṃ.
Paramakāruññapattomhi,
samitiṃ agamāsahaṃ;
Sohaṃ nisinnako santo,
dhammamassosi satthuno.
Tassāhaṃ dhammaṃ sutvāna,
devalokaṃ agacchahaṃ;
Tiṃsakappāni devesu,
avasiṃ tatthahaṃ pure.
Ekattiṃse ito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
saccasaññāyidaṃ phalaṃ.
Chabbīsamhi ito kappe,
eko āsiṃ janādhipo;
Ekaphusitanāmena,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti.
Saccasaññakattherassāpadānaṃ tatiyaṃ.