4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Suvaṇṇavaṇṇo sambuddho,
vipassī dakkhiṇāraho;
Nadītīre ṭhito satthā,
bhikkhusaṃghapurakkhato.
Nāvā na vijjate tattha,
santāraṇī mahaṇṇave;
Nadiyā abhinikkhamma,
tāresiṃ lokanāyakaṃ.
Ekanavutito kappe,
yaṃ tāresiṃ naruttamaṃ;
Duggatiṃ nābhijānāmi,
taraṇāya idaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
Taraṇiyattherassāpadānaṃ dasamaṃ.
Padumukkhipavaggo sattavīsatimo.
Tassuddānaṃ
Ukkhipī telacandī ca,
dīpado ca biḷālido;
Maccho javo saḷalado,
rakkhaso taraṇo dasa;
Gāthāyo cettha saṅkhātā,
tālīsaṃ cekameva cāti.