4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā— imāni kho, bhikkhave, cattāri saṅgahavatthūnīti.
Dānañca peyyavajjañca,
atthacariyā ca yā idha;
Samānattatā ca dhammesu,
tattha tattha yathārahaṃ;
Ete kho saṅgahā loke,
rathassāṇīva yāyato.
Ete ca saṅgahā nāssu,
na mātā puttakāraṇā;
Labhetha mānaṃ pūjaṃ vā,
pitā vā puttakāraṇā.
Yasmā ca saṅgahā ete,
samavekkhanti paṇḍitā;
Tasmā mahattaṃ papponti,
pāsaṃsā ca bhavanti te”ti.
Dutiyaṃ.