3.2.3 Sañcarittasamuṭṭhāna
Sañcarī kuṭi vihāro,
dhovanañca paṭiggaho;
Viññattuttari abhihaṭṭhuṃ,
ubhinnaṃ dūtakena ca. 
Kosiyā suddhadvebhāgā,
chabbassāni nisīdanaṃ;
Riñcanti rūpikā ceva,
ubho nānappakārakā. 
Ūnabandhanavassikā,
suttaṃ vikappanena ca;
Dvāradānasibbāni ca,
pūvapaccayajoti ca. 
Ratanaṃ sūci mañco ca,
tūlaṃ nisīdanakaṇḍu ca;
Vassikā ca sugatena,
viññatti aññaṃ cetāpanā. 
Dve saṃghikā mahājanikā dve,
Puggalalahukā garu;
Dve vighāsā sāṭikā ca,
Samaṇacīvarena ca. 
Samapaññāsime dhammā,
chahi ṭhānehi jāyare;
Kāyato na vācācittā,
vācato na kāyamanā. 
Kāyavācā na ca cittā,
kāyacittā na vācikā;
Vācācittā na kāyena,
tīhi dvārehi jāyare;
Chasamuṭṭhānikā ete,
sañcarittena sādisā. 
Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.
170