Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti sarājikāya parisāya. Atha kho devadatto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca—
“jiṇṇo dāni, bhante, bhagavā vuḍḍho mahallako addhagato vayoanuppatto. Appossukko dāni, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṃghaṃ nissajjatu. Ahaṃ bhikkhusaṃghaṃ pariharissāmī”ti.
“Alaṃ, devadatta, mā te rucci bhikkhusaṃghaṃ pariharitun”ti.
Dutiyampi kho devadatto…pe… tatiyampi kho devadatto bhagavantaṃ etadavoca—
“jiṇṇo dāni, bhante, bhagavā vuḍḍho mahallako addhagato vayoanuppatto. Appossukko dāni, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṃghaṃ nissajjatu. Ahaṃ bhikkhusaṃghaṃ pariharissāmī”ti.
“Sāriputtamoggallānānampi kho ahaṃ, devadatta, bhikkhusaṃghaṃ na nissajjeyyaṃ, kiṃ pana tuyhaṃ chavassa kheḷāsakassā”ti. Atha kho devadatto— sarājikāya maṃ bhagavā parisāya kheḷāsakavādena apasādeti, sāriputtamoggallāneva ukkaṃsatīti— kupito anattamano bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Ayañcarahi devadattassa bhagavati paṭhamo āghāto ahosi.
Atha kho bhagavā bhikkhū āmantesi—
“tena hi, bhikkhave, saṃgho devadattassa rājagahe pakāsanīyaṃ kammaṃ karotu— ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ti. Evañca pana, bhikkhave, kātabbaṃ. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ saṃgho devadattassa rājagahe pakāsanīyaṃ kammaṃ kareyya—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti. Esā ñatti.
Suṇātu me, bhante, saṃgho. Saṃgho devadattassa rājagahe pakāsanīyaṃ kammaṃ karoti—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti. Yassāyasmato khamati devadattassa rājagahe pakāsanīyassa kammassa karaṇaṃ—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti— so tuṇhassa; yassa nakkhamati, so bhāseyya.
Kataṃ saṃghena devadattassa rājagahe pakāsanīyaṃ kammaṃ—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi—
“tena hi tvaṃ, sāriputta, devadattaṃ rājagahe pakāsehī”ti.
“Pubbe mayā, bhante, devadattassa rājagahe vaṇṇo bhāsito— ‘mahiddhiko godhiputto, mahānubhāvo godhiputto’ti. Kathāhaṃ, bhante, devadattaṃ rājagahe pakāsemī”ti?
“Nanu tayā, sāriputta, bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito— ‘mahiddhiko godhiputto, mahānubhāvo godhiputto’”ti?
“Evaṃ, bhante”ti.
“Evameva kho tvaṃ, sāriputta, bhūtaṃyeva devadattaṃ rājagahe pakāsehī”ti.
“Evaṃ, bhante”ti kho āyasmā sāriputto bhagavato paccassosi.
Atha kho bhagavā bhikkhū āmantesi—
“tena hi, bhikkhave, saṃgho sāriputtaṃ sammannatu devadattaṃ rājagahe pakāsetuṃ— ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ti. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ sāriputto yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho āyasmantaṃ sāriputtaṃ sammanneyya devadattaṃ rājagahe pakāsetuṃ—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti. Esā ñatti.
Suṇātu me, bhante, saṃgho. Saṃgho āyasmantaṃ sāriputtaṃ sammannati devadattaṃ rājagahe pakāsetuṃ—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti. Yassāyasmato khamati, āyasmato sāriputtassa sammuti devadattaṃ rājagahe pakāsetuṃ—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti— so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammato saṃghena āyasmā sāriputto devadattaṃ rājagahe pakāsetuṃ—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Sammato ca āyasmā sāriputto sambahulehi bhikkhūhi saddhiṃ rājagahaṃ pavisitvā devadattaṃ rājagahe pakāsesi—
“pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, devadattova tena daṭṭhabbo”ti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evamāhaṃsu—
“usūyakā ime samaṇā sakyaputtiyā devadattassa lābhasakkāraṃ usūyantī”ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto, te evamāhaṃsu—
“na kho idaṃ orakaṃ bhavissati yathā bhagavā devadattaṃ rājagahe pakāsāpetī”ti.