Comments
Loading Comment Form...
Loading Comment Form...
Saññojaniyañceva no ca saññojanaṃ kusalaṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
Saññojanañceva saññojaniyañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṃkhittaṃ.)
(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)
Saññojano ceva saññojaniyo ca akusalo dhammo saññojanassa ceva saññojaniyassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava naārammaṇe nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe tīṇi. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Saññojaniyañceva no ca saññojanaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano abyākato dhammo uppajjati hetupaccayā (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)